SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक तपसि ध्यानम् 4-54 गाथा ||१|| - नवसंबेगसद्धाए ॥१॥” एस मुत्तरई, ओगाहरुई णाम अणेगनयवायभंगुरं सुर्य अत्थओ सोऊण महतासंवेगमावज्जइ एस वैकालिकाओगाहरूई । धम्मज्झाणस्स लक्षणाणि सम्मत्वाणि । इयाणि तस्स चेस आलंपणा, जहा कोई पुरिसो गवाए वा विसमंसि वा चूणों पडिओ वेल्लि का रुक्खं वा मूलं वा अवलंबित्ताणं उत्तरइ, एवं धम्मज्झाणज्झायीवि चउण्हं आलंवणाणं अण्णतरं आलंबिऊण झायइ, १ अध्ययने तंजहा- वायण चा पुच्छणं वा परियट्टणं वा धम्मकहं वा, एयाणि हेड्डा वाणियाणि । धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ ॥३४॥ | पण्णताओ, जहा-अणिच्चाणुप्पेहा असरणाणुप्पेहा एगत्तणुप्पेहा संसाराणुप्पेहा, तत्थ अणिच्चाणुप्पेहा नाम-सम्बडाणाणि असा-10 | सयाणि इह चेव देवलोगे य । मुरअमुरनरादीणं रिद्धिविसेसा सुभाई च ॥१॥" एवं खु चितर्यतस्स सरीरोवगरणादिसु निस्सं. | गया भवइ, मा पुण तेहिं विजुत्तस्स दोसं भविस्सइ । असरणाणुप्पेहा नाम 'जम्मजरामरणभए अभिदुए विविहवाहिसंतत्ते। लोगमि नत्थि सरणं जिणिदवरसासणं मोतु ॥१॥" एवं खं चिंतियंतस्स जिणसासणे थिरया भविस्सतित्ति, एगवाणुप्पेहा नामजाएगो करेइ कम्म फलमवि तस्सेकओ समणुहोई । एको जायइ मई परलोग इकओ जाइ ॥ १ ॥ एवं खु चितयंतस्स टू तस्स मातापितापुत्तमादिसु संगो न भविस्सइ, सत्तुणो य उवार वेराणुबंधो न भवति, एतेहि गंधेहिं असुहकम्मनिज्जरत्वमुज्ज मतिति, संसाराणुष्पहा णाम 'धी संसारो जहिया जुब्वाणो परमरूवगाम्बियओ । मारिऊण जायइ किमी तत्थेव कलेवरे नियए म॥१॥एए चिंतयंतस्स संसारभउबिग्गया भवइ.मश्विग्गो य तस्स विणासाय उज्जमह| धम्मााणं सम्मत्तं ।।इदाणिं सुक्क झाणं, प्रहत्तवितकं सविचारि एगचवियकमविचारि सुदुमकिरियं अनियईि समुच्छिन्न किरियं अप्पडिवादि, तत्थ पुत्तपितक सविचारिणाम पृथग्भावः पृथक्त्वं, तिहिवि जोगेसु पवत्तइति वुत्तं भवइ, अहवा पुहत्तं णाम वित्थारो भण्णइ, मुयणाणोवउत्तो अणे दीप अनुक्रम ३४॥ % % [39]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy