SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक Aध्यानम् गाथा ||१|| आंदश हे उहि कम्मेहि भवइ, जेहिं अगुदहि संसारियाई दुक्खाई पायति वाणि चव कम्माणि वावहारिगणयस अवायो भण्णा, कह , अभ्यन्तरे बैंकालिक जहा लोगे आणवेज्जए 'अण्णमया वै प्राणा ' जम्हा किर अण्णेण विणा पाणा ण भवति तम्हा लोगेण अण्णं चव पाणा कया, तपसि ची एवं इहईपि जम्हा मिहादरिसणाविरहपमादकसाय जागेहि विणा णावायो भवई तम्हा वाणि चेव अबातो भण्णइ, भणिया १ अध्ययने च-इहलोइए अवाए, अदुवा पारलोइए । चितवंतो जिणक्याए, धम्म झाणं झियायइ ।। १॥" विधागो पुर्ण सुभासुभाणं कम्मा जो अणुभावो चितह सो विधागो, भणियं च-"सुहाणं अमुहाणं च, कम्माणं जो विवागयं । उदिणाणं च अणुभागं, धम्म।।३३|| हा झाणं शियायइ ।। १ ।। अवायविवागाणं एम बिसमोत्ति गयं ३ । संठाणविजय नाम जहा जीवादीण दीवसमुदाणं संठाणं वणिज्जइ, सीसो आह किं संठाणमेव एवं झियाइयवं? ण बण्णरसगंधफासाइ झाइयव्यनि तेण तेसिं गहणं न कर्य ?, आयरिओ आह-सच्चनं एवं, किन्तु एगग्गहणे तज्जातीयाण सब्वेसि गहणं भवइ, तेणं संठाणगहणणं वण्णरमगंधफरिसा गहिया चेव भवंति, जे अवष्णअगंधअरसअफासमन्ताई दबाई धम्मस्थिकायमाझ्याई ताणिवि महियाणि चेव भवति, अलोगोचि य संठाणग्गहणण घेप्पड़, किं पुण धम्माधम्मागासादाणं गहणं ?, लोगे णं भंते ! किंसंठिए पण्णते ?, मुसिरगोलगमंठिए पण्णते, " चउन्विहंपि धम्मज्झाणं भणिय, एवं पुण धम्मज्झाणं अप्पमत्तसंजओ शायह । इदाणि एयम्स चेव धम्मज्झाणम्स लक्खणाणि भण्णं ति, वाणि इमाणि चत्तारि-आणाई णिसग्गई मुत्तरुई ओगाहरूई, तत्थ आणाई नाम जा तिव्यगराणं आणा तं आणं महतासंवेगसमावज्णो पसंसद, एस आणामई, निसग्गरुई नाम णिसग्गो सहायो, सहावेण चेव जिणप्पणीए भावे रोयज्ञ बहुजणमज्झे य महतासंवेगसमायण्णो पसंसद,एस निसग्गरुई, सुलई णाम 'जह जह सुबमोगाहइ अहसयरमपसरजुयमपुव्वं तु । तह तह पल्दाइ मुणी नव Sea SAIRPORamnimatement -o-e cities दीप अनुक्रम ॥३३॥ । *% ** [38]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy