SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक श्रीदश- वकालिक चूर्णी अध्ययन -- umanner - STORES गाथा ||१|| ओसण्णदोसो १, बहुदोसो णाम जो एतेसिं चेव हिंसाणुबंधादीणं चउण्हं कारणाणं दोहि वा तिहिं वा दोसेसु बट्टा एस बहुदोसो२, अभ्यन्तरे अण्णाणदोसो णाम एतेसि चव हिसाणुबंधादीणं चउण्डं कारणाणं विवागं अजाणमाणो अधम्मो अधम्माणुगबुद्धी अन्नाणमहामोहाभि तपसि भूतो भूतो विष्वज्झवसाता सचेगु निरणुकंपो धायणाए पवत्तइ जहा दवदादिणो संसारमोयगा य एवमादी३, आमरणंतदोसो णाम व ध्यानम् एतेसु चेव हिंसाणुपंधादिएमु कारणेसु आमरणं पदत्तति जहा पाहाणरेहा, थोयोनि से पच्छाणुवायो मरणकालेवि न भवइ, किं पुण सेसकाले?, एस आमरणंतदोसोट, एयं च रोई कस्त भवइ, अविरयदेसचरित्ताण भवइ । रोई झाणं सम्मत्तं । इदाणिं घम्मझाणं, तंपि च चउचिह-चप्पगारं भवइ. चउप्पगारगहणेण लक्षणालवणअणुप्पेहातीणि बिहाणाणि माझ्याणित्ति, ते य इमे गदा, त-आणाविजए अवायविजए विवागविजए संठाणविजए, आणायिजए णाम तत्थ आणाणाम आणेतिया सुतंति वा वीतरागादेसोनि वा एगट्ठा, विजओ नाम मग्गणा, कई ?, जहा जे गुहमा भाषा अणिदियगिज्झा अवज्झा चक्खुबिसयातीया 8 केवलनाणीपच्चक्खा ते बीयरागवयणंतिकाऊग सहइ, भणितं च-पंचस्थिकाए आणाए, जीवे आपाए छञ्चिहे । सहहे जिणपण्णन, धम्मज्झाणं झियायइ ॥१शा नहा-तमेव सोनीसंक, जे जिणहि पवेदितं, भणितं च "वीपरागो हि सवण्णू, मिच्छ णय उभासइ ।।४ जम्हा तम्हा वई तस्स, तथा भूतत्थदरिसिणी।।१।।" एवं आणाविजयं । अवायविचर्य नाम मिच्छादरिसणाविरइपमादकसायजोगा। संसारपीजभ्या दुखावहा अइभयाणयान वा जाणिऊण सबभावेण बज्जयपत्ति झायह, अवातविजयं गतं २ । इदाणि विवाग-1 विजतं, तस्य विधागविजय नाम एतसि चव मिच्छादसणाविरतिपमादकसायजोगाणं जो फलविवायो तं चिन्तंतरस धम्मज्शाण ला ॥३२॥ । भयर, एयं विषागविजपं ३ । सीसो आह-अवायविधागविजयाणं को पहनिसो, आयरिओ भणइ-अबायो एगतेणं चेव अबाद दीप अनुक्रम 4 -50- 0 --- - [37]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy