SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||३३५ ३९८|| दीप अनुक्रम [३५१ ४१४] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + | भाष्य |+चूर्णि:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [ ३३५-३९८/३५१-४१४], निर्युक्ति: [ २९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: श्रीदशवैकालिक चैव भवति, अमणुना वा अच्चतममणुन्ना एव भवंति एवं रूवादिसुवि भाणियव्वं,' अतो 'पोग्गलाणं तु परिणामं ० ' ॥ ३९४ ॥ सिलोगो, पोग्गला पसिद्धा, परिणामो भावंतरगमणं, तेसिं पुत्रभणियाणं ग्रहणं कथं, णच्चा णाम णाऊणंति, जहा तहा णाम जहा तेसिं वण्णगंधादीण परिणामो जिणेहि भणिओ तहा पाऊणं, 'विणीयतण्हो विहरेज्जा' तेसु सद्दादिसु विसएस ८ आचार स विशेऊण विहरेज्जा, 'सीईभूषण अप्पणा' इति, तत्थ सीओ विज्झाओ भण्णइ, जहा अगणी सीतो अदाहगो भवइ, प्रणिधी ४ विणतो विरेत्ति, कोहादीहिं सीतभूअप्पणा विहरियन्वंति । आह-केवइयं विहरियव्य, मंष्णह- 'जाए(इ) सङ्ग्राह निक्खतो." चूर्णौ ॥२९३॥ ॥ ३९५ ॥ सिलोगो, ' जाए ' त्ति अणिदिट्ठाए गहणं, सद्धा परिणामो भन्नई, निक्खतो णाम विवखतोत्ति वा पव्वइओति वा एगट्ठा, ' परियायद्वाणं ' णाम पव्वज्जाठाणं, उत्तमं णाम पधाणं, तमेव अणुपालिज्जत्ति, तमेव परिआयडाणमणुपालेज्जा, तं च परियायद्वाणं मूलगुणा उत्तरगुणा य, ते गुणा अणुपालेज्जा, 'आयरिअसंमओ' चि आयरिया नाम तित्थकरगणधराई तेसिं समए नाम संमजचि वा अणुमओति वा एगड्डा । इयाणि आयारपणिधीए फलं भण्णइ ' तवं चिमं संजमजोगयं च ' सिलोगो, तयंपि संजमई, जो खुहपिवासाई तवो मणिओ तं तवं पुढविकायादिसंजमजोगो तं च, पंचविहसज्झायजोगं च सदा अडिए, आह-गणु तवगहणेण सज्झाओ गहिओ, आयरिओ आह सच्चमेयं, किन्तु तवभेदोपदरिसणत्थं सज्झायगहणं कर्य, सो एवं तवसंजमस्स य जोगजुत्तप्पा 'सूरे व सेणाह समत्तमाउहे, अलमप्पणो होह अलं परेसिं' ति, जहा कोई पुरिसो चउरंगबलसमन्नागताएं सेणाए अभिरुद्धो संपन्नाउदो असं (सूरो अ) सो अप्पाणं परं च ताओ संगामाओ नित्थारेउन्ति अलं नाम समत्थो, तहा सो एवंगुणजुतो अलं अप्पाणं परं च इंदियकषायसेणाए अभिरुद्धं नित्थारेउति । तहा 'सज्झापसज्झा [298] विषयवर्जनं ||२९३ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy