SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||३३५ ३९८|| दीप अनुक्रम [३५१ ४१४] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + | भाष्य | +चूर्णि:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [ ३३५-३९८/३५१-४१४], निर्युक्ति: [ २९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रदिशवैकालिक चूण ८ आचार प्रणिधौ ॥२९४॥ रतस०] ' ॥ २९७ ॥ सिलोगो, सज्झाओ चैव सज्झाणं तंमि रतस्स अहवा सज्झाए य झाले व सज्झायज्झाणे व रयस्सचिताइणो ' तायतीति ताया तस्स ताइणोति, अपावो भावो जस्त सो अपावभावो तस्स अपावभावस्सति तवो बारसविहो तंमि रतस्स गहणं, सित्ति साहुणो निदेसो, मलति वा पार्वति वा एगट्टा, पुच्चि कथं पुरेकयं तस्स पिहियासवस्स नवं न उवचिज्जह, पुरेकर्ड विमुज्झर, 'समीरियं रुप्पमलं व जोइणा' ( जहा रुप्पमलं जोइणा ) समीरिअं भवद्द, तस्थ जोती अगणी भण्णइ, समीरियं नाम सामं, अग्रणी मलावकरिसणसमत्थेण ताव तं ' से तारिसं ' (स) ० || ३९८|| सिलोगो, सेत्ति साधुणो निद्देसो, तारिखो जो इदाणिं हेडा तवसंजमादिजुत्तप्पा मणिओ, दुक्खं सारीरं वा सहतीति दुक्खसहे, सोतादीणि जियाणि इंदियाणि जेण सो जिईदिए, सुतं दुवालसँग गणिपिडगं तेण जुत्तेण, तस्स ममत्तं कत्थ भवतीति अतोऽममे अकिंचणे, किंचणं चउब्विधं सं०-णाम० ठवण० दव्य० भाव० मेदात्, तत्थ दव्वकिंचणं हिरण्णादि, भावकिंचणं मिच्छत्तअविरतीमादि, तं दध्वकिंचणं भाव किंचणं च जस्स णत्थि सो अचिणो, एवंगुणजुतो साहू विमुचर पृथ्वकडेण कम्मुचि, अहविषेण कम्मुणा विसेसेण मुच विमुचद्द। कई ?, जहा- 'कसिणञ्भपुडावगमे व चंदिमि' ति कसिणाणं अम्भाणं पुढं कसिणन्भ पुढं कसिणम्भपुडमुको जहा सरए ससी सोभति सोऽवि कम्ममेहपुडावग्गमे विरायतित्ति, बेमि नाम तीर्थंकरोवदेशात् सुधर्म्मस्वामिन उपदेशाच नवीमि न स्वाभिप्रायेणेति । इयाणि गया-' णामि गिण्डियन्वे अगिण्डियन्वंमि चैव अत्यंमि । जइतव्यमेव इ जो उवएसो सो गयो नाम ||१|| सव्वैसिपि नयाणं बहुविश्वत्तथ्वयं निसामेत्ता । तं सव्वनयविसुद्धों, जं चरणगुणडिओ साहू ||२|| इति दशवेकालिकचूर्णो आचारप्रणिध्यध्यन चूर्ण सम्मत्ता ॥ अध्ययनं -८- परिसमाप्तं [299] आचार प्रणिधेः फलम् | ॥२९४॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy