SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||339 ३९८|| दीप अनुक्रम [३५१ ४१४] "दशवैकालिक" - मूलसूत्र-3 (निर्युक्तिः + भाष्य +चूर्णि:) (निर्युक्तिः+|भाष्य|+चूर्णिः) अध्ययनं [८], उद्देशक [-] मूलं [१५] / गाथा: [ ३३१-३९८/३११-४१४] निर्युक्तिः [ २९५-३१०/२९३-३०८], आष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४२], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीदशवैकालिक चूर्णे ८ आचार प्रणिध ॥२९१॥ - - णादि दोसा मर्वतित्ति, तं गिहिसंथवं वज्जयंतो कुज्जा साहूहिं संथवं समणाणं संथवंति, ( वज्जणिज्जा) बसहीसु सव्यपगारेण इत्थीओ, कम्हा?, 'जहा कुक्कुडपोअस्स०|| ३८८|| सिलोगो, कुक्कुडो पसिद्धो, पोतो णाम अपक्खजायओ, जहा तस्स कुकुकुडपोतस्स निच्च सव्वकालं ' कुललओ भयं ' तत्थ कुललो मज्जारो भण्णइ एवं वंभयारिस्स सव्वकालं इत्थीविग्गहओ भयंति, विग्गहो सरीरं भण्ण, आह- इत्थीओ भयंति भाणियब्वे ता किमत्थं विग्गहगहणं कथं ?, भण्ण, न केवलं सज्जीवद्दत्थीसभीवायो भयं किन्तु बवगतजीवापवि सरीरं ततोऽवि भयं भवइ, अओ विग्गहगहणं कयंति। किंच 'चित्तभित्तिं न णिज्झाए० ॥ ३८९ ॥ सिलोगो, जाए भित्तीए चित्तकया नारी तं चितभित्तिं ण णिज्झाएजा जीवति च जाहे सोभणेण पगारेण हारहाराईहिं अलंकिया दिट्ठा भवद्द ताहे तं नारि सुगलंकितं तं वा तं वा चित्तभित्तिगयं 'भक्खरंपिव दणं दिहिं पडिसमा - हरे ति तत्थ मक्खरो भाइच्चो मण्णह, जहा तंमि भक्खरे निवइया दिट्ठी उवधायभया पडिया साइरिअर तहा चित्तकम्म गयंकं नारी सजीव वा अभूसियं भूसियं वा दणं चंभचेरविराहणमया दिट्ठी पकिसाहरेजा । ' हत्थपादपलिच्छिन्नं० सिलोगो, जीए नारीए इत्थपाया पलिच्छिन्ना सा इत्थपायपलिच्छिन्ना, न केवलं हत्थपादपलिच्छिना, किन्तु कण्णनासा विविधं अणे गप्पगारं कप्पिया जीए सा कन्ननासाविकप्पिया, तमेवप्पारं हत्थादिछिन्नं अवि वाससयमवि नारिं दूरओ परिवज्जए, अविसदो संभावणे बट्ट, किं संभावयति है, जहा जइ हत्थादिछिन्नावि वासस्यजीवी दूरओ परिवञ्जणिज्जा, किं पुण जा अपलिच्छिन्ना वयत्था वा१, एवं संभावयति । किंच - 'विभूसा इत्थिसंसग्गी० ' ॥३९२॥ सिलोगो, विभूसा नाम पहाणुव्वल उज्जलवेसादी, इत्थिसंसग्गी नाम अक्खाइमउलाबादी, पणियं निद्धपेसलं वण्णादिउववेयं, पणीय एव रसो जस्त " [296] ब्रह्मरक्षा ॥२९१॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy