SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति: [२९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||३३५ ३९८|| श्रीदश-18| पलं दहियस्स य आढयं मिरीय वीसा । खंडगुला दो भागा एस रसालू निवजोगो ॥१॥ अहवा निदेसणवसीकरणाणि मनोगुप्तिः वकालिक जोगो भण्णइ, तं जोग न कहेज्जा, निमिर्च तीतादी, मंतो- असाहणो 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं विज्जा चूणी गहिता, भेस ओसह भण्णइचि, अनं एवंविहं नाइक्खज्जा, किं कारणं', 'भूताधिकरणं पदंति भूताणि-एगिदियाईणि तेसिं ८ आचार संघट्टणपरितावणादीणि अहियं कीरति मि तं भूताधिकरणं 'पदं पदं णाम पदंति वा भूताधिकरणांति या हणणंति वा एगट्ठा, प्रणिधौ बइगुत्तया गया । इयाणि मणगुत्तया भण्णइ, सा य मणगुत्या उवस्सयगुणेण सुहं कीरइत्ति अतो उपस्सयो भण्याइ, तंजहा-1& ॥२९ ॥ 'अन्नई पगडं लयर्ण ॥ ३८६ ॥ सिलोगो, 'अन्नहूँ पगडं' अनट्ठगहणेण अनउस्थिया गहिया, अडाए नाम अमनिमिन, पगडं पकप्पियं भण्णइ, लयणं नाम लयर्णति वा गिहंति वा एगट्ठा, तमन्नहूँ पगडं लयणं साधू, भाइज्जा णाम सेवेज्जा, सयणं संधारओ, आसणं कट्ठपीठगादी, ताणि आसणसयणाणि अचस्स अट्ठाए कप्पियाणि णो भइज्जा, तं च लणं जइ उच्चारभूमिसंपनं भवति, 'एगग्गहणे गहर्ण तज्जातीयाण'मितिकाउं पासवणइभूमी गहिया, जत्थ ताओ उच्चारपासवणभूमीओ | वारिसे ठाइयव्य, तहा इत्थीहि विवज्जियं पसूहि य महीसुडियएडगगवादीहिं, 'एगग्गहणे गहणं तज्जातीयाण मिति काउं णपुंसगविवज्जियांप, विवज्जियं नाम जत्थ तेसिं आलोयमादीणि णस्थि तं विवाज्जियं भष्णइ, तत्थ आतपरसमुत्था दोसा ४ामवंतित्तिकाउंण ठाइयव्वं । किंच-विविता अभवे सिज्जा ॥३८७॥ सिलोगो, तीए विवित्ताए सेज्जाए णारीणं णो कहा ॥२९॥ ला कहज्जा, कि कारणं, आतपरसमुत्था भचेरस्स दोसा भवंतितिकार्ड, भणियं च-'आसावा(सइ देसणा)ी पम्मति सिलागा, एवमादि, तहा 'गिहिसंथवं न कुज्जति गिहीहिं सह संघव न करेज्जा, गिहिसंथवो नाम गिहिसंथवर्ण, मचेरस्स विराह दीप अनुक्रम [३५१४१४] वचन-मनो-कायगुप्ते: वर्णनं क्रियते [295]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy