SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति: [२९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||३३५३९८|| चूर्णी श्रीदा-3लयं णाम अट्ठारससीलंगसहस्साणि, तेसु समयं उज्जुत्तो भवेज्जा, 'कुम्मोव्व अल्लीणपलीणगुत्तो, परक्कमिज्जा तवसं-भिमणधर्म वैकालिकाजमंमि' ति, जहा कुम्मो सए सरीरे अंगाणि गोवेऊण चिट्ठाइ, कारणेवि सणियमेव पसारेइ, तहा साहवि अल्लीणपलीणगुचो। म फल 19 परकमेज्जा तवसंजमंमित्ति, आह-आलीणार्ण पलीणाणं को पइविससो, भण्णइ, इसि लीणाणि आलीणाणि, अच्चस्थलीणाणि | पलीणाणित्ति, किंच-णि च न बहुमन्निज्जा.' ॥ ३७६ ।। सिलोगो, णि च न बहुमन्निज्ज' ति बहुमनिज्जा नाम | प्रणिधौ नो पकामसायी भवेज्जा, तहा 'सप्पहासं विवज्जए' सप्पहासो नाम अतीव पहासो सप्पहासो, परवादिउद्धसणादिकारणे ॥२८७॥ जइ इसेज्जा तहावि सप्पहासं विवज्जए, तहा-'मिहोकहाहिं न रमे' तिमिहोकहाओ रहसियकहाओ भण्णंति, ताओ इस्थिसंबद्धाओ वा होज्जा अण्णाओं वा भत्चदेसकहादियायो तासु ण रमेज्जा, 'अज्झयणमि रओ सया' अज्झयणं सज्झाओ। भण्णा, तंमि सजमाए सदा रतो भबिज्जत्ति, 'जोगं च समणधम्ममि० ॥ ३७७॥ सिलोगो. जोगी विविहो तस्स जत्तस्थि दसविहे समणधम्मे उपयोगो तत्थ जुजज्जा । इदाणि समणधम्मफलोवदरिसणस्थमिदमुच्यते-जुत्तो अ समणधम्ममि'ति, जुत्तो दसविधे समणधम्म साहू. इहलोइयं परलोइयं अर्थ अणुत्तरं णाम अणुचरति अणुत्तमंति वा एगट्ठा, तं च फलमिमेण भण्णा, 10--'इहलोगपारत्तहिअं॥ ३७८ ।। सिलोगई, इहलोमपरलोइयं सुहनिवई फलं पावर सो, जेण सुगतिमरणं भवतित्ति, किंच-'बहुस्सुयं पज्जुबासिज्जा० ॥ ३७८ ।। सिलोगपच्छद्ध, बहुमुयगहणेणं आयरियउबज्झायादीयाण २८७॥ का गहर्ण, एवंविहं बहुस्सुयं पज्जुवासेज्जा, पज्जुवासमाणो य अत्थविणिच्छये पुच्छिज्जा, विणिन्छओ णाम विणिच्छ ओत्ति वा अवितहभावोत्ति वा एगढ़, सो य पज्जुवासणोबायो इमो, तं०-'हत्थं पायं च० ॥ ३७९ ॥ सिलोगो, दीप अनुक्रम [३५१४१४] % % ... अत्र श्रमणधर्मस्य फलम् वर्णयते [292]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy