SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति: [२९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||३३५३९८|| श्रीदश- च मायं च ॥ ३७१ ॥ सिलोगो, तेसि कोहादीणमणिग्गहियाणं [च ] इहलोइओ इमो दोसो भवइ, तंजहा-'कोहो पीतिक क्रोधादेपणासेइ०१॥ ३७२ ॥ सिलोगो, कुद्धो तारिस जोग जुजई जेण चिराणुगतावि पाति भाइमाइपितादीण णासइ, 'माणी जेयः चुणा विणयनासो' आयरियाईणं अन्मुडाणादीविणयं नासेइ, मायाए उपचरमाणो सहदारदरिसिणमवि मित्त, किं पुण जे सेस- वनयादि ८आचार-6. प्रणिधौ 18. मित्तत्ति, लोभो पुण सव्वाणि एयाणि पीतिविणयमित्ताणि नासेइति, तं-मिउणोविय तायस्स पुत्तो लोभेण रूसेह, लोभे य अदिज्ज माणेण पडिण्णमारुभेज्जा, जहा अवस्सं मए भार्ग दवावेमि, मायाए तमत्थं गिहिऊण अवलवेज्जा, अओ लोभो सबविणासणो, ॥२८६॥ अहवा इमं लोगं पर वा लोग दोऽपि लोभेण णासयइति सबविणासणो य. जहा एते दोसा कोहादीणं अओ-'उवसमेण हणह कोहं० ॥३७२।। सिलोगो. उपसमो खमा भण्णइ तीए कोहस्स उदयनिरोधो कायव्यो, उदयपत्तस्स (वा) विफलीकरण, माणमवि मद्दवयाए जिणेज्ज, महवया अणुस्सित्तया भण्णइ, तीए मदवयाए माणोदयनिरोधो कायव्यो, उदयपत्तस्स विफलीकरणं, मायमपि अज्जवभावणं, लोभमवि 'संतुहिये जिणे''संतुही' णाम संतप्याए लोभोदयनिरोहो कायम्बो, उदयपत्तस्स विफलीकरण । || इदाणि तास काहादीणं परलोगापायाचदरिसणस्थमिद पव्यते--'कोहो अमाणो अ अणिग्गहीआ०॥३७४ ।। सिलागा। कोहादि अणिग्गहिता विवढंति, विवढमाणाय चउरोऽवि एते पच्चक्खा 'कसिणा कसाया सिंचंति मूलाई पुणब्भवस्स। 5 कसिणा नाम संपण्णत्ति, अहवा संकिलिट्ठा कसिणा भवंति, पुणभवो संसारी भण्णा, तस्स पुणम्भवदुमस्स मूलाणि सिंचंति त्ति, तेण य साहुणा कसायनिग्गहपरेण इमं काय-रायाणिएम विणयं पउंजे ॥ ३८५ ।। सिलोगो, रायाणिा पुव्वदि- ॥२८६॥ क्खिया सम्मावोबदेसगा वा, जे वा अन्ने पूया, ते सब्बरायाणिएसु विणयं पउंजेज्जा, तहा धुवसीलयमवि णो हावएज्जा, धुवसी दीप अनुक्रम [३५१४१४] CRACT [291]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy