SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति: [२९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||३३५३९८|| श्रीदश- हत्थो पायो कायो य पसिद्धा, ते हत्था पाया काया पणिहाय 'जिइंदिए' ति, पणिहाय णाम हत्थेहि हत्थवट्ट- कार्यवाग्मवैकालिका गादीणि अकरं पाएहि पसारणादीणि अकुव्वतो काएण सासणगादीणि अकुर्वतो, जियाणि इंदियाणि जेण सो जिइंदिओ,अल्लीणोनाप्राणाया चूणा. नाम ईसिलीणो अल्लीणो, णातिदूरस्थो ण वा अच्चासण्णो, गुत्तो णाम मणसा असोभणं संकप्पं वज्जयंतो बायाए कज्जमेतं भासंतो वाराणिसीएज्जा णाम उवविसेज्जति,सकासे नाम समीचे, गुरू पसिद्धो, मुणित्ति वा णाणित्ति वा एगट्ठा। किंच-'न पक्खओन पुरओ प्रणिधौला ॥ ३८० सिलोगो, णकारो पडिसेहे वइ, पक्खओ नाम पासओ,पासओ चिमाणस्स इमे दोसा भवंति, तं-कबसमं भासमाणस्सा ॥२८८॥ सहा पारंगला क अणुपविसति, तसि च कण्णं अणुपविसमाणेहि अणगता भवइ, एवमादि, तहा पुरओऽविन बट्टा, पुरओ नामा अग्गओ, तत्थवि अविणओ बंदमाणाणं च बग्घाओ, एवमादि दोसा भयंतिनिकाऊण पुरओ गुरूण नवि चिट्ठज्जत्ति, 'णेव किच्चाण' किचा आयरिया तेसिपि पिडओ न चिट्ठणादीणि कुज्जा, तत्थ अविणयदोसा भवंतित्ति, 'ण य ऊर्फ समा-1d मिज्जा'णाम ऊग ऊसास उरिं काऊण ण गुरुसगास चिदुज्जत्ति. तत्धवि अविणयढोसा भवतित्ति, कायपणिधी गया। इदाणि वायाए पणिधी भण्णइ-'अपुच्छिओ न भासेज्जा०' ॥ ३८१ ॥ सिलोगो, 'अपुच्छिओ' णिकारणे ण भासज्जा, भासमाणस्स अंतरा भास ण कुज्जा, जहा जं एयं ते भणितं एवं न, एवं 'पिष्टिमसं ण खाएज्जा', परंमुहस्स अवबोलिज्जा तं तम्स पिडिमंसभक्षणं भवा, सहा-'मायामोसं विचज्जए' मायाए सहमोसं भायामोसं. न मायामंतरेण मोसं भासद, कह लब्धि भास डिलीकरइ पच्छा भासइ, अहवा जे मायासहिय मोसं तं विवज्जए, जे पुण इतरहा भासेज्जा, जहा जे एवं ते भणित २८८|| एवं न, एवं पिडिमंसाण अह अप्पत्तियआसुकोवाण को पतिविसेसो, भण्णा-'अप्पसियं' ।। ३८२ ।। सिलोगो, अप्पत्तियमेव दीप अनुक्रम [३५१४१४] [293]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy