SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||३३५ ३९८|| दीप अनुक्रम [३५१ ४१४] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + | भाष्य |+चूर्णि:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [ ३३५-३९८/३५१-४१४], निर्युक्ति: [ २९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: श्रीदशवैकालिक चूर्णी ८ आचार प्रणिधौ ॥२७३॥ गुणः टथ लोपः ' आदेङगुणः ' ( पा. १-१-२) सकारस्य स्थाने, 'इको गुणवृद्धि ' रिति (पा. १-१-३) वचनात् इकः स्थाने ऋकारस्य आकारो गुणः, 'करण रपरः (पा. १-१-५१ ) इति रपरः 'अतो दीर्घा वमी ' ति ( पा. ७-३-१०१) दीर्घत्वं, ततः तकारजस्त्वेन दकारस्य परगमनं उदाहरिष्यामि, गणहरा अप्पणी से मणगपिता वा आहुः जहां सामिसमासे नाऊणं तं मे उदाहरिस्सामि, उदाहरिज्ज माणं च अनुपूर्व प्रातिपदिकं ब्राह्मणादौ पठ्यते, अनुपूर्वस्य भावः तस्य भाव (पा. ५-१-११९) इ. त्यनुवर्त्तमाने 'गुणवचना ब्राह्मणादिभ्यः कर्मणि चे 'ति (पा. ५-१-१२४ ) ध्यन् प्रत्ययः नकारः तद्वितेष्वचामादे ' रिति (पा. ७-२-११७) आदिवृद्धयर्थः, पकारः ' पिङ्गौरादिभ्यश्रे ' ति ( पा. ४-१-४१ दीर्घत्वार्थः, पलुकि कृते तद्वितेष्वचामादे'रिति ( पा. ७-१-११७) आदौ वृद्धिः आकार:, ' यस्येति चेति (पा. ४-४-१४८) लोपः, परगमनं, आनुपूर्व्य इति स्थिते स्त्रीविवक्षायां पिद् गौरादिभ्यश्चेति (पा. ४-१-१४१) ङीप् प्रत्ययः, अनुबन्धलोपः, 'यस्येति चे 'ति ( पा. ६४ १४८) अकारलोपः, हलस्तद्धितस्य (पा. ६-४-१५० ) हल उत्तरस्य प्रत्यययकारस्य लोपो भवति ( नद्वितयकारस्य ) इकारे परतः आनुपूर्वी 'कर्तृकरणयोस्तृतीये' ति ( पा. २-३-१८ ) तृतीया, टकारलोपः 'इको यणची 'ति (पा. ६-१-७७ ) यणादेशः आनुपूर्व्या, 'आणुपुच्चि, सुणेहन्ति, आनुपूर्वी नाम जहाणुकमो, जहा परिवाडीए सुणेहत्ति वृत्तं भवति, 'श्रु श्रवणे ' धातुः अस्य धातोः 'विधिनिमन्त्रणामन्त्रणाधीष्ठसंप्रश्नप्रार्थनातिसज्जनेषु लिङिति ( पा. ३-३-१६१ ) लोट् प्रत्ययः टकारस्य पूर्ववछोप:, लकारादकारमपकृष्य उकारस्य लुप्तस्य प्रयोजनं 'लोटो लवदिति ( पा. ३-४-८५ ) विशेषणार्थस्य लक्ष्य तिपादयो भवतीति, 'शेष प्रथम' इति ( पा. १४-१०८ ) प्रथमः पुरुषो भवति, तस्यापि त्रिके प्राप्ते बहुष्वर्थेषु बहुवचनमुपादीयते शिः, क्षिप्रत्ययादि [278] प्राणातिपातविरति। ॥२७३॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy