SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति: [२९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत आचार सूत्रांक [१५...] गाथा ||३३५३९८|| रुपक्रमः ८ आचार +%95% % % श्रीदश-18/धातुकार्द्धधातुकयो ' रिति (७-३-८४) गुणः ''उरण रसरति ( 1) परवमनपरकर्तव्यं, श्रीविवक्षायां 'अजाबैंकालिकाचसष्टापू' इति (पा.४-१-४) टाप् प्रत्ययः कर्त्तव्यः, भिक्ष भिक्षायामलामेलामे च धातुः, सनाशंसमिक्ष उः' इति । (पा. ३-२-१६८) उः प्रत्ययः भिक्षु इति स्थिते 'कर्तृकरणयोस्तृतीये'ति (पा. २-३-१८) तृतीया, टकारलोपः, (आडने | प्रणिधी | नाखियाम् (पा. ७-३-१२०) इदितो नुम्धातो' (पा. ७-१-५८) रित्यनुवर्चमाने 'इकोऽचि विभक्ता' विति (पा. ५-१-४३) नुम् , मकारस्य उकारस्य च लोपः, 'पाभ्यां नो णः समामपद' इति (पा.८-४-१) अकुष्पाक्नुम्ध्यवायेऽपीति' (पा. ॥२७॥ ४-२) नकारस्य गकारः भिक्षुणा, तत् प्रातिपदिकं स्वीविवक्षायां 'कर्मणि द्वितीये' ति (पा. २-३-२) अम् ' स्यदायत्वम् (पा.७-२-१०२) अजाद्यतष्टाप् (पा. ४-१-४ ) अनुबन्धलोपः, त्रयाणामपि 'अकः सवणे दीर्घत्वं (पा.६-१-१०१) ताम्, 'हब हरणे' धातुः, अस्य धातोः उत्पूर्वस्य आछपूर्वस्य च भविष्यती ' त्यनुवर्तमाने (३-३.३) लट् क्षेपे चे' ति | (पा. ३-३-१३) लट् प्रत्ययः, टकारस्य ' हलन्त्य ' मिति संज्ञा प्रयोजन, टेरेत्वार्थः, लकाराट्टकारमपकृष्य अकारस्य उपदेशी-1 ताजनुनासिक ' इति (पा. १-३-२) संज्ञा प्रयोजनं, 'लटः सद्देति (पा. ३-३-१४) विशेषणार्थः, लस्य विपदियो भवतीति । तिपादिप्रसने प्राप्ते 'शेषात् कचेरि परस्मैपदं ' (पा. १-३-७८) भवति, अस्मयुपपदे समानाधिकरणे प्रयुज्यमाने उत्तम४iपुरुषो भवति, तस्य उत्तमपुरुषस्य एकस्मिन्नर्थे एकवचनमुपादीयते मिप, पकारलोपः कर्तरि शपि प्राप्ते 'स्यतासी लुखुटो' रिति (पा. ३-१-३३) स्यप्रत्ययः 'आर्द्धधातुकस्येद् वलादे' रिति (पा.७-२-३५ ) इर् प्राप्तः 'एकाच उपदेशेऽनुदात्तेत इति (पा.15 1७-२-१०) प्रतिषेधः, तत 'ऋद्धनोः स्ये स्य ' (पा. ७-२-७०) ति इडागमः, ' सार्वधातुकार्धधातुकयो' रिति (पा. ७-३-६४) e0- दीप अनुक्रम [३५१४१४] % ॥२७२॥ 5Ck [277]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy