SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [८], उद्देशक , मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : [२९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||३३५३९८|| बकालिक चौं श्रीमानामनिष्फण्णो गओ, इदाणिं सुत्ताणुगमे सुचमुच्चारेषण्यं अकखलियं जहा अणुयोगदारे, तंजहा-'आयारप्पणिहि लहूं." आचार।। ३३५ ।। सिलोगो, 'अभ्रवभ्रमभ्रचर' गत्यर्थाः, चरधातुः, अस्य धातोः आपूर्वस्य 'पदरुजविशस्पृशो धमिति (पा. ३-३-१६) प्रणिधे घञ् प्रत्ययः, अकारः ' अचो अणिती' ति (पा. ७-२-११५) वृद्ध्यर्थः, धकाः 'चजोः कृर्घण्यतो' रिति (पा. रुपक्रमः ८ आचार ७-३-५२) विशेषणार्थः, धातोः 'अत उपधाया '(पा. ७-२-११६) वृद्धिः, आचर्यतेऽसावित्याचारः, तत्थ आयारो पुषभप्रणिधों णिओ, डधान् धारणपोषणयोः, अस्य धातोः प्रपूर्वस्य निपूर्वस्य च ' उपसर्गे घोः कि' रिति (पा. ३-३-९२) उपपदे ' पुसंझ-131 केम्पः धातुभ्यः किप्रत्ययो भवति, ककारादिकारमपकप्य ककारः ' किति चेति लोपः, 'आतो लोप इति किति चे' ति (पा. ॥२७॥ ६-४-६४) आकारलोपः, 'नेगेदनदपदपतपदधुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु चेति णित्वे, तस्य उपसर्गस्थानिमित्चात् णकारो भवति परगमनं च, प्रणिधीयते प्राणिधिः, प्रणिधिरभिहिता, आचारे प्राणधिः४ आचारप्रणिधिः तस्मिन्नाचारप्रणिधौ अध्यवसायः, 'डुलभप प्राप्ती' धातुः, अस्य धातोः 'समानकर्तृकेषु तुमुन् प्रत्ययः (पा. ३-३-१५८) अनुबन्ध लोपः, 'आईधातुकस्येद् बलादे (पा. ७-३-३५) रिद प्राप्तः 'एकाचनुपदेशोऽनुदात्ता' दिति (पा. ७-२-१०) प्रतिषिद्धः, 'झपस्तथो!ऽधः' इति (पा. ८-२-४७) तकारस्य धकारः, 'झला झसोऽन्ते ' इति (पा. ८-२-३९) जस्त्वेन दकारलोपः, 'सुपो धातुप्रातिपदिकयो रिति (पा २-४-७१ ) सुषु लुक ( लब्धं ) प्राप्तये, यद् 'प्रकारवचने घालू' (पा.18| ५-३-२३) 'प्राग दिशो विभक्ति' रिति (पा. ५-३-१) विभक्तिसंज्ञा, सत्यां विभक्तिसंज्ञायां 'त्यदायत्वं (पा. १.९-१०२) अतो गुणः परपूर्वत्वं, तथा 'इक करणे' धातुः, अस्य धातोः ' तव्यत्तव्यानायर ' इति (पा.३-१-६६) तव्यप्रत्ययः, 'सावे- दीप अनुक्रम [३५१४१४] ॥२७१॥ ... अत्र अष्टम अध्ययनस्य सूत्राणि आरब्धा: [276]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy