SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||३३५ ३९८|| दीप अनुक्रम [३५१ ४१४] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + | भाष्य | +चूर्णि:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा: [ ३३५-३९८/३५१-४१४], निर्युक्ति: [ २९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रादश वैकालिक चूण ८ आचार प्रणिधौः ॥२७०॥ विधे परिणामंतरे वट्टमाणस्स पुनोषधयो भवइ एवं पसत्थे अप्पणोऽवि होज्जा, तहा परवादि सव्वं पणिहिं णाऊण अप्पसत्थं पणिहिं बज्जेत्ता पसत्थाए पणिहीए पणियोएज्जा अप्याणं, तत्थ अप्पसत्यपणिहीए दोसा पसत्थपणिहीए य जे गुणा ते इमाए गाहाए भण्णंति, तं अडविहं० ॥ ३०६ ॥ गाहा, इह अटुष्पगार कम्मं अपसत्थपणिधिसमाउतो जीवो समादियतित्ति, जो पुण पसत्थपणिहिसमाउत्तो भवइ सो तमेव अट्टष्पगारं परमचिकणं कम्मं खयतिति, सोय पत्यो पणिधी इमस्स अत्थस्स ५ निमित्तं परंजियव्यति, 'दंसणनाणचरिताणि० ॥ ३०७ ॥ गाहा, दंसणं च नाणं च चरितं च दंसणणाणचरिचाणि समुदिताणि संजमो भव, तर संजमस्स साइट्ठा मवद पणिधी पउंजियब्बत्ति, अणाययणाई च ययाि "यता मिच्छादरिसणाणि, जो य दुष्पणिहितो भव तस्स इमो दोसो - " दुष्पाणि३ हिअजोगी पुण० ॥ ३०८ ॥ गाहा, जो जीव दुपहियजोगी सो दुप्पणिहियति दोसो नस्थिति संभावयति, तो सो " दुरे हे माणो विष्णए पदेसे पक्खलिओ पडमाणो तिक्खकंटगपागडादीहिं लेडिज्जर, एवं सोऽवि संजमभूमीतले इंदिएहि आवडिओ गावरणादी कम्मटहिं लछिज्जइति । जी पुण सुनिहिअप्पा तस्स इमो गुणी, तं०- सुप्पणिहि अजोगी पुण० ' ॥ ॥ ३०९ ॥ गाहा, जो पुण सुपणिहियजोगी सो सुभासुमविवागं जाणह, जाणमाणो सुप्पणिधियजोगी विहरमाणो तेहिं पुव्यमणिएहि दोसेहिं गोपलिप्पति, सुसंवारियासवदुवारत्तणेण बारसविधे तवे अन्भुज्जुतो पुव्योवचिताणि कम्माणि णाणावरणादीणि सुकतणामेव अग्गी ses, जम्दा दुप्पणिहियस्स दोस्रो सुपणिहियस्स गुणो भवति तओ 'तम्हा०' ॥ ३१० ॥ गाथा कण्व्या । [275] प्रणिधे दोषागुणाव ॥२७०॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy