SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (४२) __ “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [८], उद्देशक , मूलं [१५...] / गाथा: [३३५-३९८/३५१-४१४], नियुक्ति: [२९५-३१०/२९३-३०८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||३३५ श्रीदशबैकालिक चूणौं. ८ आचार प्रणिधौः ॥२७४|| ३९८|| कारमपकृष्य 'शोऽन्त' इति (पा. ७-१-३) अन्तादेशः, अन्तशब्दादकारः उच्चारणार्थः, एरु' इति (पा. ३-४-८६), इकारस्य उकारः, विशित्सार्वधातुकसंज्ञायां 'सार्वधातुके यकि'ति (पा. ३--१-६७ ) कर्तरि शपि प्राप्ते 'स्वादिभ्यः नुरिति (पा. ३-१-७३ ) नुप्रत्ययः 'श्रुवः भृ चे' त्ययं (पा. ३.१-७४ ) श्रादेशः, मुणः किति प्रतिवः, इणो याणि (पा.६-४-८१)त्यनुवर्त्तमानो 'हुश्रुवोः साधाधुके' इति (पा-६-४-८१) यणादेशः, उकारस्य वकारः परगमनं भृण्वंतु, तामाचारप्रणिर्षि कथ्यमानां भवन्तः मे शृण्वन्तु, तत्थ आयारपणिधीए सुत्तेणं पूर्व आयारो भण्णइ, तत्थ पढम चरिचायारो मण्णइ, चरिचायारेण गरिएण देसणणाणायारा गहिया चेव, कहं , जम्हा 'नादसणस्स नाणं' गाथा, तत्व पाणातिवातवेरमणत्यमिदं मगाइ, तं०'पुढविदगः ॥३३६।। सिलोगो, पुढवि आउ अगणिमारुजवणरुक्खगहणेण रुक्खस्स गुच्छादिदुवालसरगारस्स क्णप्फइणो गहणं, सचीयगणेण मूलकन्दादिबीयपज्जवसाणस्स पुब्वभणितस्स दसपगारस्स वणफतिणो गहणं, एते पुढविदगादि पंच काया तसा । य ईरियावहियादि पाणा जीवत्ति णायचा, इतिसद्दो परिसमतीए वट्टर, जहा ण एतेहिं छाह काएहिं बतिरित्तो अण्णो कायो अत्यित्ति, वृत्तं नाम मणियंति वा वुत्चति वा एगट्ठा, महरिसिगणं सत्थगोरवनिमित्तं कर्य, जहा अरइंतेहिं एते पुढविमादिर छज्जीवनिकाया मणिया, णाहं अप्पणो इच्छाए भणामित्ति, एतेसु पुढविमादिएमु छज्जीवनिकाएसु इर्म साहुणा काययंति, 'तेसिं अच्छणजोएण' ॥ ३३७ ॥ सिलोगो, तेर्सि नाम जे एते भणितत्ति, अकारो पडिसेहे वट्टइ, ४ालण्णसहो हिंसाए कट्टइ, जोगो मणवयणकाइओ तिविधी, पछणजोगो अच्छणजोगो तेण अच्छणजोएण निव्वग्याए । होअव्ययं भिक्खुणा इति, ते य जीचे इमेहिं मणवयणकाइएहिं णो सयं हिंसेज्जा, 'एगमाहणे गहणं तज्जातीयाण' भितिकाउं दीप अनुक्रम [३५१४१४] ॥२७॥ ... प्राणातिपात विरते: वर्णनं मध्ये पृथ्वीकायादिनाम् विरति: निरूप्यते [279]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy