SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति: [२७१-२९३/२६९-२९२], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत M - सूत्रांक [१५...] गाथा ||२७८ पूणों ARCA4-% ३३४|| श्रीदश- IN वा अरेण पंथा गच्छद । किंच- 'तहा फलाणि पकाणि ॥ ३०९ ॥' सिलोगो, 'तहेव' ति जहा हेट्ठा भाणय, फलाणि-14 भाषावकालक अंबादीणि पक्काणि दट्टणं णो एवं भासज्जा-पक्काणि इमाणि फलाणित्ति, तह घाई(पाइ खज्जाणिवि णो वएज्जा, पाइखज्जाणिवाधिकारा णाम जहा एताणि फलाणि बद्धडियाणि संपयं कारसपलादिसु पाइऊण खाइयवाणित्ति, 'वेलोइयाणि' नाम बेला-कालो, तं जा णिति बेला तेसि उरिचणिऊणति, अतिपक्काणि एयाणि पडंति जान उच्चिणिज्जंति, टालाणि नाम अबडिगाणि भन्नंति, ॥२५६॥ 'वैहिर्म' नाम वेधा कीरति तं वेहिम, अबद्धडिगाणं अंचाणं पेसियाओ कीरति, तत्थ इमो अवायो तप्णिस्सिया देवया कुष्पेज्जा, पक्काणि वा फलाणित्तिकाऊग कोए(रा)को तेहिं पओयण कुज्जा, एवमादि, इमेण पुण उवाएण भणेज्जा, तं०-'असंथहा इमे | अंबा०॥३१०॥ सिलोगो, साहूणं अहावरे रुक्षेहिं कज्जे पुण पत्ते जहा तेण पंथोत्तिकाऊण ताहे अन्नस्स साहुस्स इमेण पगारेण | उवदिसेज्जा, तं०-असंथडत्ति वा बहुणिबडिमाफलति वा बहुसंभूतति भूतरूपति बा, तत्थ असंथडा अतीवकारणे(मारेण)ण संथरंति, फलाणि धारेउं न तरंतित्ति बुत्तं भवइ, 'इमे' सि जे इमे लोगपच्चक्खा, अंबगहणं पहाणा लोगसंमता य (त्ति) काऊण अतो तेसिं गहणं कयंति, बहूणि नियडियफलाणि, 'बहुसंभूया' णाम बहुणिप्फमफलाणि, "भूतरूवा' णाम फलगुणोववेया, पुणसद्दो विसेसणे, किं बिसेसयति', जहा एतेसिमष्णतरेण परियायसदेण कारणे भासेज्जा एवं विसेसयति । किंच-'तहेवोसहिओ पकाओ०॥ ३११ ।। सिलोगो, 'तहा' णाम जहा हेवा भणिय, तत्थ सालिबीहिमादियातो ताओ पक्काओ नीलियाओ वा २५६॥ |गो भणेज्जा, छविग्गहणेण णिप्पवालिसेंदगादीण सिंगातो छविमताओ णो भणेज्जा, लुणणपायोग्गाओ लाइमा, भुज्जणपायोग्गाओ भुज्जिमा, पिहुखज्जाओ नाम जबगोधूमादीणं पिहुगा कीरति ताधे खजति, एताए अविधीए भणमाणस्स इमे दीप अनुक्रम [२९४३५०] 50% [261]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy