SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति: [२७१-२९३/२६९-२९२], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत श्रीदश भाषा धिकारः सूत्रांक [१५...] गाथा ||२७८ % कालिक चूर्णी. ॥२५॥ ३३४|| वतन ताहे भण्णइ, जहा- जो एस परिवूढसरीरो एवं मग्याहि पुच्छाहि वा, तिरिक्खजोणियस्स वा एवं मग्गाहि, अहया एवं तिरिक्खजोणियं परिबूढं दुरओ परिवज्जत्ति, मारणादिसु णिउज्जेरजा तओ परितावणादि दोसा पायेज्जत्तिकाउंण एवं भासिज्जा - पष्णवंति, कारणे पुण एवं भासेज्जा तं०-'जुवं गवित्ति णं धूआ० ।। ३०२ ॥ सिलोगो, तत्थ जो दम्मा तं जुवं गवमालवेज्जा, जुग गवो नाम जुबाणगोणोति, चउहाणगो वा, गावी तहा रसदा एसा गोणिति भणेज्जा, जो गोरहगो तं हु हस्समालवेज्जा, हस्सो णाम पोतलओ, जो बाहिमोतं महव्यय भणज्जा, जो रहजोगो तं संवहणं मज्जा, किंच-तहेव गन्तुमुज्जाणं०॥३०॥ सिलोगो, 'तहेव' ति जहा हेडिल्लाणि ण भाणियब्वाणि साधुणा तहा एताईपि, मंतु नाम गच्छिऊण, तत्थ पव्वतउज्जाणवणसंडा पसिद्धा, तंमि पब्बए तमि उज्जाणे तंमि वा वणसंडे. गंतूणं जइ रुक्खो महालयों साहू पासेज्जा, तं दण णो एवं पण्णदेनो भासेज्जा, जहा अलं पासादस्स एगक्खंभस्स करणाएत्ति, पसीयंति मि जणस्स णयणाणि पासादो भण्णइ, अलं खंभाणं एते रुक्खा, अलं तोरणकट्ठाणं एते रुक्खा, अलं पुरवरफलिहाणामेते रुक्खा . अलं दारयकट्ठाणमेते रुक्खा, अलं णावाकट्ठाणमेते रुक्खा, अलं उदगदोणीपमेते रुक्खा, उदगदोणी अरहस्स भवति, जीए उपरि घडीओ पाणियं पाडेति, अहवा उदगदोणी घरांगणए कट्ठमयी अप्पोदएसु देसेसु कीरइ, तत्थ मणुस्सा हातंति आयमंति वा, तयो दोसा भवंतिति । तहा-'पीढए चंगवेरे अ० ॥ ३०५ ।। सिलोगो, अलं पीढगस्स एते रुक्खा होज्जा, पीढगं- मिसियादि उवेसणयं भवति, अथवा पहाणं पीद, अलं181 चंगचेरस्स एते रुक्खा होज्जा, 'चंगबरे ति चंगधेरै कट्ठमयभायणं भण्णइ, अहवा चंगरी समयी भवति, अलं नंगलस्स एए रुक्खा होज्जा, गंगलं णाम लंगलंति या हलंति वा एगट्ठा, अलं एते रुक्खा मइयाय, मझ्या नाम बाहेऊण बीयाणि पच्छा ताए दीप अनुक्रम [२९४३५०] ॥२५४॥ । [259]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy