SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा: [२७८-३३४/२९४-३५०], नियुक्ति: [२७१-२९३/२६९-२९२], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२७८ जनपदादिसत्यं ॥२३६॥ ३३४|| श्रीदश-18|च सच्चं दसविध----'जणषयसम्मयठवणा ॥२७५ ॥ तत्थ जणवयसच्चं नाम जहा एगम्मि चेव अभिधेए अत्थे वैकालिक अयाणं जणबयाण विप्पडिवत्ति भवति, ण च तं असच्चं भवति, तं०-पुन्बदेसयाणं पुग्गलि ओदणो भण्णइ, लाडमरहट्ठाणां चूर्णी. IN रो, द्रविडाणां चोरो, अन्ध्राणां कनायु, एवमादि जणवयणसच्चं भवति, सम्मतसच्चं नाम अहा अण्णाणि णलिनकुमुदनीलुप्प लसालिमादीणि पंके जायंति तहावि न तेसिं पंकयसन्ना सम्मया जहा अरविंदस्स, अरविंदे आगोपालादि सम्मतं जहा पैकयंति, ४ शुद्धि अ० एवमादि सम्मतसच्चं भण्णइ, ठवणासच्चं नाम जहा अक्खं निक्खिवइ, एसो च मम समयो एवमादि, नामसच्च नाम जे जीवस्स अजीवस्स वा सच्चीमति नाम कीरइ, जहा सच्चो नाम कोइ साधु एवमादि, रूबसच्च णाम जो असाधु साहुरूवधारिणं | दर्दु भणइ दीसह वा, पड्डुच्चसच्चं नाम दिग्धं पट्टच्च हस्व सिद्ध हवं पडुच्च दिग्धं सिद्धं जहा कणिद्वंगुलियं पहच्च अणामिया दीहा अणामियं पड़च्च काणगुलिया इस्खा एवमादि, वैचहारसच्च नाम जहा अम्ह गामो, पिदुस्स वा सच्चमिति कहण , छत्तएण आगमणं उज्झति गिरी गलइ भायणं लोगप्पसिद्धाणि, तहा गावी पिज्जइ, गावीए खीरं पिज्जइ, ण गावी सव्वा पिज्जइत्ति, एवमादि, भावसच्चं नाम जमहिप्पायतो, जहा घडमाणहित्ति अभिप्पाईते घडमाणेहित्ति भणियं, गावीअभिप्पायेण गावी, अस्सो वा अस्सो भणिओ, एवमादि, जोगसच्चं नाम जहा छनेण छत्ती मउडेण मउडी एवमादि, ओवम्मसच्चं नाम चन्द्रमुखी देवदत्ता, समुद्र इच तडाग भणितमित्येवमादि, सरचं गतं । इदाणि मोसं भण्णा , तं०-कोहे माणे माया लोभे०। २७६ ॥ गाथा, तत्थ काहस्सिया जे काहाभिभूया भासति भासं सामोसा भण्णह, आह-णणु आराधणी सच्चा विराधणी मांसा भणिया, कई इदाणि भणह-ज कुद्धो भासइ सा मोसा, कुद्धोऽपि कोवि गावी गाविमेव भणइ, अस्स अस्समेव. सा कहं मोसा भविस्सतीति ?, AISECCIECCRock 44 २३६॥ दीप अनुक्रम [२९४३५०] R-655 ... अत्र सत्य, मृषा, सत्यामृषा आदि भाषाया: भेदानां वर्णयन्ते [241]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy