SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक" नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक 3 [१५...] गाथा ||२१० २७७|| अप्पणिज्जया विज्जया अणुगया सविज्जविज्जणुगया, केवलसुयणाणादिसु उवउत्तत्ति युत्तं भवति, बीर्य विज्जागहणं लोइयविज्जा-18 वैकालिकापडिसेहणत्थं कतं, जसो जेसिं अस्थि ते जसंसिणो, ते भगवंतो 'उउप्पसन्ने बिमले व चंदिमा' उउगहणेण छण्हवि रिऊर्णा निषेधः चूणों गहणं, पसण्णगहणेण सरओ विसीसज्जति, जहा सरए चंदिमा विससेण निम्मलो भवति एवं ते विमल सिद्धि गच्छति, साबसेस७वाक्य | कम्माणो य विमाणेसु उवचज्जति, विमाणगहणेण विमाणियगहणं कर्य, उति वा वयंति वा एगहा, ताइणों पुष्यभणिता, एता शुद्धि अ० अ फलं तेसि अट्ठारसण्ई ठाणाणं सम्ममणुपालियाण, ति बेमि नाम तीर्थकरोपदेशात् ब्रवीमि, न स्वाभिप्रायेणेति ॥ इदाणिं णया,ाल णागमि गिहियम्'॥ ॥ गाथा, 'सब्वेसिपि नयाणं बहुवियत्तव्ययं.'॥ ॥ गाथा, एताओ पढितसिद्धाओ। षष्ठधर्मार्थकामाध्ययनचूर्णिः समाप्ता॥ तेण णाणदंसणादिगुणजुत्तेण आयरिएण धम्म कहतेण भासा जाणियब्बा, केरिसा वत्तव्याण केरिसा वा बत्तया , गुणदोसे य जाणमाणे सुई धम्म कहिस्सतीतिएतेण अभिसंबंधेणागतस्स अज्झयणस्स चत्तारि अणुओगदाराणि जहा आवस्सगचुनीए, नवरं नामनिष्फने वक्कसुद्धी भण्णइ, वक्कं निक्खिवियचं सुद्धी निक्खिवियव्या, तत्थ पढ़मं वकं भण्णइ- 'निक्खेवो उ चउको' ।। २७१ ॥ गाथा, चउन्धिई बक, तं०-णामवकं ठवणावकं दबवकं भाववकं च, णामठपणाओ गयाओ, दन्यवर्क नाम जाणि दन्वाणि भासत्ताए गहियाणि ण ताद उच्चारिज्जंति सा भासा, तेण चेव उच्चारिज्जमाणाणि तमत्थं मासयंती भावभासा भवति, तस्स वकरस एगडियाणि इमाणि- 'चकं वयणं च गिरा०॥ २७२ ।। गाथा, वाच्यत इति वाक्यं ॥२३॥ यणिज्जं वयणं, गिजाति गिरा, मरो जीसे अस्थि सा सरस्सति, भारो णाम अत्थो, तमत्थं धारयतीति भारही, पुरच्छिमातो दीप अनुक्रम [२२६२९३] CCC + अध्ययनं -६- परिसमाप्तं अध्ययनं -७- 'वाक्यशुद्धि' आरभ्यते [239]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy