SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१० निषद्या निषेधः - २७७|| - मणिय तयं तित्थगरादि बुद्धा मअंति, मन्नति वा जाणति वा एगवा, तारिस नाम जमिदाणि चिकणंति भणियं तहप्पगार वैकालिकासंसारसागरमडयं बज्झतीति, न किंचन केवलं विभूसादोसो सो एगो, किन्तु सावज्जं बहुलं चेतंति, सहऽवज्जेण सावज्ज, जा चूर्णी सस्थ बहाणादीणि मग्गमाणस्स-गवीसमाणस्स सावज्जकिरियाए सावज्जबहलं चेव विभुसावत्तियं कम बंधइचिकाऊण ६ धर्मा. मा एवं तिस्थकराईहि ताईहिं सपियंति, सोभणवज्जणन्ति दारं गतं । संमत्ता य उत्तरगुणा अट्ठारसट्ठाणाणि य, उत्तरगुणाधिकारे इम भण्णा- खबंति अप्पाणममोहदंसिणो० ॥ २७६ ॥ सिलोगो, अहबा जो सो अट्ठारसम ठाणेसु संजमो उपदिट्ठो, ॥२३३॥ जे य तम्मि संजमे ठिया ते खवंति अप्पाणं अमोहदंसिणोनि, आह-किं ताव अप्पाणं खति उदाहु सरीरंति?, आयरिओ भणइ-1 अप्पसदो दोहिवि दीसइ-सरीरे जीचे य, तत्थ सरीरे ताव जहा एसो संतो दीसई मा णं हिंसिहिसि, जीवे जहा गओ सो जीवो, जस्सेय सीरं, तेण भणितं सवेति अप्पाणंति, तत्थ सरीरं औदारिकं कम्मगं च, तत्थ कम्मएण अधिगारो, तस्स य तवसा खए कीरमाणे औदारियमवि खिज्जइ, अमोहं पासंतित्ति अमोहदंसिणो सम्मदिट्ठी, सम्मवन्ताण वुत्तं भवति, तबो वारसविहो तम्मि तवे रया, संजमा सत्तरसविहो, उज्जुताभावो अज्जब, अज्जवगहणेण अणासंसओ संजमतवे कुब्वाति, गुणग्रहणेण एते चेव गुणा गहिया, एवं ते चरणगुणसंजमतवेसु अवडिया चिरसंचिताणि पावाणि पुरेकढाणि कम्माणि धुणंति, अण्णाणि नवाणि ण साहवो कति ॥ 'सओवसंता अममा० ॥२७७ ।। सिलोगो, सदा-सच्चकालं उवसंता सदोवसंता, अममा णाम बज्झन्भनरेहिं गंथेहि विष्पमुक्का अममा भण्णति, किंचणं चउब्बिई, तं०-णामकिंचणं ठवणाकिंचणं दबकिंचणं भावकिंचणं च, तत्थ नाम | तहा ठवणाओ गयाओ, दव्याकिंचणं हिरण्णादि, भावकिंचणं अनाणकिंचणं अविरईमिच्छत्वाईणि, अप्पणो विज्जा सविज्जा तया SEKASKAR - 2- -% दीप अनुक्रम [२२६२९३] २३३॥ 7 9 % 4 [238]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy