SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१० % चूणा % % २७७|| श्रीदश- साहवो सीएण उसिणेण दवेण व णेह सिणायांतित्ति, आह- जइ उप्पीलावणादिदोसा न भवंति , तहावि अने हापमाणस्स। निषद्या वैकालिका दोसा भवंति, कई ?, हायमाणस्स बभचेरे अगुत्ति भवति, असिणाणपच्चयो य कायकिलेसो तवो सो ण हबइ, विभूसादोसोय निषेधः भवतित्तिकाऊण जावजीचं वयं घोरं असिणाणमहिट्टेयव्वंति, जहेव साहणं हाणं पडिसिद्धं, तहा 'सिणाणं अदुवा ६ धमो. ककं ॥२७२ ॥ सिलोगो, सिणाणं पहाणं भण्णइ, कको लवन्तयो कीरइ, वण्णादी कको बा, उज्वलयं अट्टगमादि कको ॥२३॥ भण्णइ, लुई कसाओ जं घासेडयादी कीरइ, पउमं कुंकुम भण्णाइ, चकारेण अण्णाणि वि एवमादि गहियाणि, ताणि गायस्स उश्व-ला दृण्णत्थं णायरंति साधवो, कयाइवित्ति कयाइगहणेण गज्जइ जाव आउ तार सेस नायरंति, को पुण सिणाणादिसु दोसो ?, | भण्णइ, विभूसाइ दोसा भवंतित्ति, एतेण अभिसम्बन्धेश सोभवज्जणं दारं पत्तं, ते०, 'नगिणस्म बावि मुंडस्स० ॥ २७३ ।। |सिलोगो, णगिणो जग्गो भण्णद, मुंडो चउविधो, तं०- नाममुंडो ठवणामुंडो दवमुंडो भावमुंडो यचि, णामठवणाओ | गयाओ, दम्प मुंडो आइय मुंडाई, भावमुंडो जस्स इंदियणोइंदिया देता सो भावमुंडो भवति, दीहाणि रोमाणि फक्खीवत्थजंघादीसु जस्स, पहावि अलत्तयपाडणपायोगा, ण छज्जति ते दीहा धारेउं, जिण कधियादीण दीहावि, एवंविहरूवस्स मेथुन गोवरयस्स साहुणो न किंचि विभूसा साधयइ, केवलं विडचेदुणं करेइ, अतो- विभूसावातियं भिक्ख, कम्मं बंधइ चिकणं । संसारसायरे घोरे, जेण पडई दुरुत्तरे ।। २७४ ॥ सिलोगो, 'विभूसावत्तियं' नाम विभूसा बनियं पच्चइयं रागाणु ॥२३२॥ गयस्स भिक्खुणो चिकणो कम्मचंधो भवइ, चिकणंति वा दारुणंति वा एगहा, तं कम्मं बंधई जेण कम्मेण बढेण संसारसागरे । ममति, इदाणि गणधरा मणगपिता वा एवमाहु, विभूसावत्तिय नाम विभूसावत्तियं पच्चइयं, जमेयं विभूसावचियं कम्म हेट्ठा। दीप अनुक्रम [२२६२९३] ल [237]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy