SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१०२७७|| निषद्या निषेधः श्रीदश- माया, तत्थ धेरस्स बंभचेरस्स विवत्तीमादि दोसा नस्थि, सो मुहुर्त अच्छद, जहा अन्तरातपडिघातादओ दोसा न भवति, वाहिवैकालिक ओऽवि मग्गति फिीच ते जाब निकालिज्जइ ताव अच्छा, विस्समपार्दु बा, तबस्सीवि आतवेण किलामिओ विसमिज्जा, णिसे चूणी जत्ति दारं गयं । इदाणि सिणाणंति दारं भण्णइ-तस्स इमो अभिसंबंधो-मा जराभिभूतादीणि सेज्जाणुण्णापसगेण सिणाणादीषि ६ धर्मा. आयरियस्संति घम्मना तिसापरिगता बा, अओ इमं मण्णाइ-जढो होइ, 'बाहिओ वा अरोगी वा ॥ २६९ ।। सिलोगो, ॥२३॥ वाधीपरिगओ वाधितो, अवगतो रोगा अरोगो, सिणाणति चा हाणति वा एगट्ठा, जोत्ति अणिदिट्ठस्स गहणं, इच्छए नाम दि सेवए, 'बोकतो होइ आयारो' तेण सिणार्यतण विचिह-अणेगप्पगार उकता बोकतो अतिकतोत्ति वुत्तं भवइ, जयमारियण्वयं सो आयारो भण्णइ, 'जढो होइ संजमो' जढो नाम छडिउत्ति वा जढोत्ति वा एगट्ठा, संजमो पुखभणिओ, आह-आयारसजमाणं 18 को पइविसेसो ?, भण्णइ, आयारग्गहणेण कायकिलपादिणो बाहिरतवस्स गहणं कयं, संजमगहणेणं सत्तरसविहस्सवि संजमस्स गणं कर्य, सिणातंतस्स इमो असंजमो भवइ, तं- ' संतिमे सुहमा पाणा.' || २७० ।। सिलोगो, संति नाम विज्जते 'इमे' त्ति पच्चक्खा अतीव सण्डा मुहमा पाणा-जीवा, ते य दुविधा, तं- तसा थावरा य, तसा कुंथुपिप्पीलियादि थावरा बीयपणगादि, ते पुण घसाहि मिलुगाहि य होज्जा, घसा नाम जस्थ एगदेसे अक्कममाणे सो पदेसो सथ्यो चलइ सा घसा भण्णइ, भिलुगा राई, अनेस वा गंभीरेसु अबगासेसु 'जे' नि अणिदिदुस्स गहणं, तुसद्दो बिसेसणे, किं बिसेसयति ?, जहा पायसो घसाइमु सत्ता विज्जति एवं विसेसयइ, वियर्ड पाणयं भण्णइ, तेण पाणएण जीवे उप्पिलावइ, उप्पिलावद णाम उप्पिलावणंति || चा प्लावणंति वा एगट्ठा, जम्हा एस दोसो ' तम्हा ते न सिणायंति०' ॥ २७१ ।। सिलोगो, उप्पिलावणादिदोसपरिहरणत्थं दीप अनुक्रम [२२६२९३] २३१॥ 1440x [236]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy