SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक चूणी. 18 [१५...] गाथा ||२१० २७७|| श्रीदश-1कया, दसिया पलिया, आगलियं, सेवि जा गिहामि ताहे मारिज्जेज्जा, एवं पाणाण अवधे वधो भवति, धणीमगपडिग्याओ'11 निषद्या वैकालिकय इमेण पगारेण होज्जा, सो ताए समं उल्लाबेइ, तत्थ य बहवे भिक्खायरा एंति, सा चिंतेति- कहमेतस्स सगासाओ उट्टेहामित्ति निषधः अपत्तिय से भविस्सति, ताहे ते अतिस्थाविति, तत्थ अंतराइयदोसो भवति, ते तस्स अवण भासंति, 'पडिकोहो यस ६ धमा.G अगारिणं' समंता कोहो पडिकोहो, समंता नाम सम्बत्तो, तकारडकारलकाराणामेयचमितिकाउं पडिकोहो पढिज्जइ, सोय ४ ॥२३०॥ पडिकोधो इमेण पगारेण भवति-जे तीए पतिससुरपुत्तादी ते अपडिगणिज्जमाणा मण्णेज्जा-एसा एतेण समणएण पंसुलाए है कहाए अक्खिचा अम्हे . आगच्छमाणे वा भुक्खियतिसिए वा गाभिजाणइ, न वा अपणो णिच्चकरीणज्जाणि अणुढेइ, अतो ६ पडिकोथो अगारिणं भवइ । किंच-'अगुत्ती भचेरस्स' ॥२६७।। सिलोगो, इत्थीण अंगपच्चंगसु दिडिनिवेसमाणस्स इंदियाणि 8 मणुमाणि निरिक्खेतस्स बंभवतं अगुत्तं भवइ, जाओ संकणिज्जाओ, इत्थी वा पप्फुल्लवयणा कडक्खविीक्खत्तलोयणा सकिज्जेज्जा, जहा एसा एवं कामयति, चकारेण तथा सुभणियसुरूवादीगणेहि उववेत संकेज्जा, उभयं व संकेज्जा; जम्हा एते दोसा 'कुसीलवणं ठाणं दूरओ परिवज्जए'कुच्छियं सीलं जीम ठाणे वा ते कुसीलवड्डणं,दूरओ साहुणा परिबज्जियष्वमिति । इयाणि 8 | एताण चैव अयवाता भण्णति--'तिहमन्नयरागस्स० ॥ २६८ ॥ सिलोगो. तिण्ड इति संखा, अनतरातस्स नाम जे इदाणि जातयो भणिहिति तेसि, अनतरस्सत्ति जस्स अविसेसियगहर्ण. ते य इमे तिष्णि, तं०-जराभिभओ 'वाहिअस्स तवास्सणो' ति151 ॥२३०॥ भिभूयग्गहणं जो अतिकट्ठपत्ताए जराए यजइ,जो सो पुण वुड्भावऽवि सति समत्थोण तस्स गहण कयंति, एते तिनिधि नहिडाविVाज्जति,तिमि हिंडाधिज्जति सेधो अत्तलाभिओं वा अविकिट्टतयस्सा वा एवमादि, तिहि कारण हिंडेज्जा,तेसि चतिहं णिसज्जा अणु दीप अनुक्रम [२२६२९३] 4442947 [235]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy