SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| दीप अनुक्रम [२२६ २९३] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [ २१०-२७७/२२६-२९३], निर्युक्तिः [ २४७-२६८ / २४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: श्रीदशवैकालिक चूर्णो ६ धमो. ॥२२९॥ नासंदीपलि अंके || २६३|| सिलोगो आसंदीपलियंका पुण्यभणिता'निसिज्जा' नाम एगे कप्पो अणेगा वा कप्पा, पडिगं पलाल पीठगादि एतेसुण साधवो आसणसयणादििण कुब्बति, जया पुण कारणं भवs तदा निम्गंथा पडिलेहाणन्ति (एत्ति) धम्मकहारायकुलादिमु पडिलेहेऊण निसीयणादीणि कुब्वंति, पडिलहाए णाम चक्खुणा पडिलेहऊण सयणादीणि कुब्वंति, 'बुद्धयुत्तमहिगा' नाम बुद्वेण वृत्तमहिगा, अधिट्ठेति नाम आयरंति वा, आह-तेसु आसंदगादिसु को दोसो ?, 'गंभीरविजया ए१० ।। २६४ ॥ सिलोगो, गंभीरं अपगासं भण्णइ, विजओ नाम मग्गणीत वा पिथकरणंति या विवैयति वा विजओति वा एगड्डा, गंभीरविजयत्तणेण जे तस्थ पापा ते दुप्पडिलेहगा दुब्बिसोहगा भवति, अहगा विजओ उबस्सओ भण्णs, जम्हा तेसिं पाषाण गंभीरी उस्सओ तओ दुब्विसोधगा, कहं ?, चसुषा (आसंदिया ) दीनं अण्णतरेसु मंकुणकुंथुनादिणो जीवा भवति ते दुक्खं बिसोधिज्जति, विसोधिर्ज्जति नाम अवणिज्र्ज्जति, अवकमंते व ते जीवा जंतएव पीलिज्जति, जम्हा एवमादी दोसा भवंति अतो साधूर्ति आसंदीपलियंकादी विवज्जिता । किंच 'गोअरग्गपविहस्स० ॥ २६५ ॥ सिलोगो, णिसीयंति जत्थ सा णिसिज्जा, गोयरग्गपविट्ठस्स साहुणो ण कप्पर, साहु 'इमेरिसमणायारं आयजंति अपोहिये' इमेरिस नाम जो इदाणि अणायारो मणिहिति समादज्जति, ण आयारो अणायारो, आवज्जति नाम पावति, अवोहियं नाम मिच्छतं, कोऽसौ अणायारो ?, भण्णति'विवत्ती भवेरस्स०' ।। २६६ ॥ सिलोगो. कहूं बंभचेरस्स वित्ती होज्जा १, अवरोप्परओसं भासजनोऽनदंसणादीहिं भचरविवती भवति, पाणाणं अवधे वहो भवति, तत्थ पाणा णाम सत्ता, तेसिं अवधे वधो भवेज्जा, कहं ? सो तत्थ उल्ला करेइ, तत्थ य तित्तिरओ आणीओ जीवंतओ विकाणओ, सो चिंतेति कहमेतस्स अग्गओ जीवंतं गेहिस्सामि, ताहे ताए सण्णा [234] निपया निषेधः ।।२२९।।
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy