SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| दीप अनुक्रम [२२६ २९३] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [ २१०-२७७/२२६-२९३], निर्युक्तिः [ २४७-२६८ / २४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि श्रीदश बैकालिक चूण ६ धर्मा. ॥२२८॥ सीतोरण परिरंभ (सीओदगसमारम्भे (६०) || २६० ।। सिलोगो, एतेसु भागणे संजता समुद्दिस्तिकाऊन ते स मा रत्था सीएण उदगेण पक्खालेति, सीतग्गहणेण सचेयणस्स उदगस्स गहणं कर्य, समारंभग्गहणेण सो चेक पक्खालगादि दोस्रो घेप्पर, 'मत्तघोअणणे' नाम तत्थ मत्तं भायणं भण्णइ तं मतं धोविऊप जत्थ छड्डेइ तत्थवि घारड, अहवा घावणमेव छडणं, जे तत्थ पुष्वण्णत्थं तं छड्डेऊण देति, 'जाणि' ति अणिहिद्वार्थ गहणं, छष्णसदो हिंसाए हट्ट, भूयाणि नाम पाणी वा भूयाणि वा एगड्डा, 'से' ति अणिद्दिट्ठस्स असंजमस्स गहणं कथं, सो य इमो-नेण आउकाएण धोन्वति सो आकाओ विराहिओ भवति, कदापि पूयरगादिवि तसा होज्जा, घोषित्ता य जत्थ छडिज्जति तत्थ पुढविआउने उहरियतसविराहणा वा होज्जा, बाउकाओ अस्थि चैव, अजयणाए वा छडिज्जमाणे वाउकाओ विराहिज्जइ एवं छण्डं पुढविमाईणं विसणा भवति, यसो अमो तित्थगरेहिं दिट्ठो । किंच- 'पच्छेकम्मं पुरेकम्मं' ।। २६१ ॥ सिलोगो, पच्छाकम्मं जमिदाणि हेट्ठा भ्राणियं, 'पुरेकम्म' पुच्यमेव संजयङ्काए धाविऊण ठेवेति, अवा पच्छाकम्मं भुजंतु ताव समणा क्यं पच्छा भोक्खामा ततो भोक्खति साधवोत्ति एवं उसक यंतस्स पुरेकम्मं भवति, सियासहो आसंकाए बट्टर, जहा कदापि एते पच्छाकम्मपुरकम्माइ दोसा भवेज्जाचे तत्थ न कप्पद । किंच 'अमन भुंजंति' एयसो पच्चक्खीकरेइ, जम्हा एस पच्छा कम्मा दिदो ससमुदयो भवति तम्हा भगवंतोपि णिगंधा विहिभ्रायण ण भुंजंति, आसंदिग्गहणेण आसंदिग्रहणं कर्त, पलियंको पल्लेको भण्णह, आसालओ नाम ससारंग (सा) असणं, तत्थ किर अबट्ठा आणि वाणिगा ववहरति, अनेसु वा एवमादिसु 'अणाग्ररियमज्जाणं'ण आयरियं अगात्त्रियांति वृत्तं भण, अज्जा आयरिया भण्णति, अहवा, अज्जा-उज्जुयं भण्णह, आसणं उववेसणं, सयणं सुवणं भष्ण | अहवा इदाणिं इमं सुतं भवइ [233] अकल्पगृहि दीनि भाजना ॥२२८॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy