SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१० SARK २७७|| श्रीदश-16 'जाणि' चि अनिद्दिट्ठाण गहणं, 'चत्तारित संखा, 'अमोजाणि' अकप्पियाणि 'इसिणा' पाम साधुणा, आहारो आई अकल्पगृहि जसि ताणि आहारमादीण ताणि अ भोज्जाणि विवज्जयंतो साधु संजम सचरसविह अणुपालयेत्, सीसो आह-काण पुण ताणि: भाजनाचूर्णी आहारादीणि, भण्णति, इमाणि--'पिंड सिज्जं च वत्थं च ॥ २५६ ॥ सिलोगो पठितसिद्धो, एतसिं आहारादणिं जेदा दीनि ६ धमो. नियागं ममायंति, कीयमुद्दोसियाहडं । वह ते समणुजाणति, इअ उत्तं महसिणा ॥ २५७।। नियाग कीयमुद्देसियाहडं च जहा खुड्डयायारकहाए जे एताणि कीयादीणि 'ममायति' नाम परिगण्हंति ते तसथावराणं वह समणुजाणांतीच, न याई ॥२२७॥ अप्पणो इच्छाए एवं भणामि, किंतु ' इति बुत्तं महोसणा' इतिसद्दो परिसमाए वइ, कह, ण एयाओ विसिट्टयरं अश्रेण केणवि भणियं, जम्हा तसथावरोवघातादि दोसा णियागादिसु भवन्ति । तम्हा असणपाणाई' (दि) ।। २५८, सिलोगो जम्हा तसथावराणं वधो नियागादिसु भवति तम्हा असणपाणार्दाणि तमुद्देसियाहडादीहिं दृसियाणि वज्जयंति(ति) भण्णइ, ठियप्पाणो निग्गधा धम्मजीविणांति, सोमणो सुडिओ अप्पा जोर्स ते ठिअप्पाणो, जर्सि गंधो गस्थि ते निग्गंथा, धमेण जीवति तदा। गिहिभायणदारं त०-'कंसेसु कंसपारसुगा२५९॥ सिलोगो, कसेसु नाम कसाओं जायाणि कसाणि, ताण पूर्ण थालाणि हवा खोरगाणि वा तेसु कसमुत्ति, कंसपाएमु नाम कंसपत्तीओ भण्णंति, जं वा किंचि अन्न तारिसं कसमयं तं कंसपाएण सव्यं गहियंति, 'कुंज मोयो' नाम हत्थपदागितीसंठियं कुंडमोय, पुणोसद्दो विससणे वति, किं बिसेसयति , जहा ॥२२७॥ अबेसु सुवमादिभायणेसुत्ति, अने पुण एवं पठति 'कुंडकोसेसु वा पुणो' तत्थ कुण्डं पुढविमयं भवति, कोसग्गहणेण सरावादीण | ट्र गहियाणि, एतेसु जो भंजद असणपाणाइ सो आयाराओ परिभस्सइ-सब्बहा भस्सइ, कई पुण सो आयाराओ भस्सह, भन्नति-- दीप अनुक्रम [२२६२९३] A ROADC R -4 ... अत्र गृहिभाजनस्य अकल्प्यत्वं दर्शयते [232]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy