SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| दीप अनुक्रम [२२६ २९३] "दशवैकालिक" - मूलसूत्र -3 (निर्युक्तिः + भाष्य | + चूर्णि:) ३ अध्ययनं [६], उद्देशक [-] मूलं [ १५...]/ गाथा: [ २१०-२७७/२२६-२९३] निर्युक्तिः [ २४७-२६८/२४५-२६८], आष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४२], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीदशवैकालिक चूण ६ धर्मा. ॥२२६॥ - - इमेहिं उदीरंति, तं० तालिअंटेण पत्तेण० ' ॥ २४६ ॥ सिलोगो, तालियंटादीणि जहा छज्जीवणियाए, न केवलं तालियंटादीहिं बाउकार्य न उदीरयंति, किन्तु -' जंपि पत्थं व पार्य वा, कंबलं पायपुंछणं० ॥ २४७ ॥ सिलोगो, जमवि बरथादि तेणावि वाउजीवसंपाइमरक्खणडा णो वाउकार्य अविहिपक्खोडणादीहिं उदीरंति भगवंतो साधवो, किन्तु जयणाए परिभोगपरिहारेण धारणापरिहारेण य परिहरन्तीति । तम्हा एवं विआणित्ता, दोसं दुग्गड़बडणं वाउकायसमारंभ, जावजीवाइ वज्जए ॥ २४८ ॥ सिलोगो कण्ठथः, बाउकायविरती गता । इदाणिं वणष्ककायचिरई भण्णइ तं० वणस्स न हिंसंति० ॥ २४९ ॥ सिलोगो, ' तम्हा एअं विआणित्ता० ' ।। २५१ ॥ सिलोगो, एएसि सिलोगाणं अत्थो जहा पुढविकायस्स, एवं तसकाएवि तिन्दवि सिलोगाणं वक्खाणं भाणियध्वं 'तसकार्य० ' ।। २५२ ।। २५३ ।। २५४ || जहा पुढविकाए, कायछकं गतं, गया य मूलगुणा, इदाणि उत्तरगुणा, अकप्पादिणि छट्टाणाणि, ताणि मूलगुणसारक्खयभूताणि, तं ताथ जहा पंचमहव्यमाणं रक्खणनिमित्तं पत्तेयं पंच पंच भावणाओ तह अकप्पादरिण छहाणाणि वयकायाणं रक्खणत्थं भणियाणि, जहा वा गिहस्स कुडकवाडजुत्तस्सवि पदीवजागरमाणादि रक्खणाविसेसा भवन्ति तह पंचमथ्ययजुत्तस्सवि साहुणो तेसिमणुपालणथं इमे उत्तरगुणा भवन्ति, तत्थ पढर्म उत्तरगुणो अंकप्पो, सो दुविधो, तं० सेहवणाकप्पो अकप्यवणाकप्पो य, तत्थ सेहवणाकप्पो नाम जेण पिण्डणिज्जुत्तीण सुता तेसु आणियं न कप्पइ भोतुं जेण सेज्जाओ ण सुयाओ तेण वसही उग्गमिता ण कप्पर, जेण वत्थेसणा ण सुया तेण वत्थं, उडबद्धे अणला ण पब्चाविज्जति, वासासु सव्वेऽचि, अकप्पठवणा गया, कप्पो इमो, जहा-जाई तारि भुजाई, इसिणाऽऽहारमाहाणे । ताई तु विवज्र्ज्जतो, संजम अणुपालए || २२५ ।। (सूत्रं ) [231] कायषट्कम् ॥२२६॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy