SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| वि डहइ । सव्वओ दाहिचणेण य 'भूआणमेसमाधाओ०॥ २४३ ॥ सिलोगो, भता सम्पातिमादी, तेसि भूताणं आपादे कायषट्कम् बैंकालिक भाषातो गाम जावतो भूता अगणिसगासमल्लियते ते सच्चे घातयताति आघातो, हवं बहतीति हव्यवाहो, तत्थ लोगसिद्धते हव्वं चूर्णी देवाणं अहावरं दिव्या तिप्पंतीति, रहतीति वाही, वहति गाम णेति, हव्यं नाम जं हूयते घयादी हव्वं भाइ, अम्ह पुण ६ धर्मा. जम्हा हव्याणि जीवाणं जीवियाणि वधति अजीवदवाण व मुत्तिमंताणं विणासं बहतीति हावाहो, ण संसओ णाम एत्थ संसओन कायब्बो, जहा-एसोहब्बवाहो भूपाणं आघायं न करेतित्ति, पदीवनिमित्तं पयावणानिमित्तं वा काय आरभेज्जा, ॥२२५॥ तत्थ पवीवनिमिचं जहा अन्धकारे पगासत्थं पदीयो कीरई, पयावणनिमित्तं दिमागमे परिसासु वा अप्पाणं ताति, वत्थाणि । वा ओदणादीणि वा पयावंति, एतेहिं कारणेहिं स हन्यवाह-अग्गि, किंचि पाम संघवण परितावणाणिग्यवणादि । जम्हा भूयाण | एस आघातो 'तम्हा एवं विआणित्ता, दोस दुग्गडबढणं तेउकायसमारंभ, जावजविाइ वज्जए' ।। २६.४ तेउक्कायविरति गता । इदाणि वाउकायविरती भण्णति- आणिलस्स समारंभ० ॥२४५ ।। सिलोगो, निलओ जस्स नाथ सो अणिलो तस्स अनिलस्स समारंभ, 'समारंभ' नाम उक्खेवतोयतालियंदादीहिं भवति , 'बुद्धा' तित्थगरगणधरादी, 'तारिसं' नाम ते बुद्धा 'अनिलसमारंभ आणिल(वाउस)मारंभ. असरिसं ४ भति,कथं, सो विराधिज्जमाणो अमेगे विराधेति संपाइमे असंपाइमे य, अओ 'सावज्जबहुलं चयति सह बज्जेश सावज्ज ॥२२५।। बज्ज नाम वजंति वेरति वा परवि वा एगट्ठा, बहुले नाम सावज्जदोसाययणं, चकारः पादपूरणे, 'एअं' नाम जमेर्य वाउकाय-10 Mसमारंभ भणिय, तारयन्तीति ताइणो तेहिं तातीहि, प एवं बाउकायसमारंभाणं सेवितंति, तं च बाउकार्य भगवंतो साधवो णो CESCHECRECEx-kSCRtSCRe दीप अनुक्रम [२२६२९३] [230]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy