SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१० बैकालिक २७७|| दिश- सिलोगो, पुढविकार्य विविह अणेगप्पगारं हिंसंतो भणइ तन्निसिया आउकायादि थावरे विहिंसंति तुसद्दो बिसेसणे, किं. विसेसमति, मोविनिमयति?. कायषट्कम् चूर्णी, दान केवलं सचित्तमेव पुढीव हिंसेज्जा, किंतु इतरमवि हिंसेज्जा, जहा य सचिचाए पुढविए हिंसिज्जमाणिए थावरा जीवा आउ६ धर्मा. कायादि तण्णिस्सिता हिसिज्जति तहा अचित्ताएवि एवं विसेसयति, न केवलं सचित्तं वा पुढवि हिंसमाणो थावरा हिसति, किंच'-तसे येईदियाई अणेगप्पगारे चाखसाऽचक्खसे हिंसति । 'तम्हा एवं विआणित्ता.॥२३७ ।। सिलोगो,18 ॥२२४|| पुढविक्कायविरतीगता। इदाणिं आउक्कायविरईएऽवि तिण्हं सिलोगाणं एस चेव अत्थो, नवरं आउकायं॥२३८।। २३९ ।। २४० ॥ आउकायामिलावो भाणियबो, एवं आउक्कायविरई गया। इदाणि तेउक्कायविरई. भण्णति, तं, 'जायतमा ६॥ २४१ ॥ सिलोगो, जायतेजो जायते तेजमुप्पचीसमकमेव जस्स सो जायतेयो भवति, जहा सुवण्णादाणं परिकम्मणाविससेण | तेयाभिसंबंधो भवति, ण तहा जायतेयस्स, नकारो पडिसेधे बट्टति, इच्छा रुई भण्णति, लोइयाणं पुण जं यह तं देवसगास(पावइ। अओ पावगो भण्णा, तमेरिसं पावगं भगवंतो साधवो नो इच्छंति जालित्तएति। ' तिक्वमन्नयरं सत्य' मिति, सासिह जेण तं सत्थं, किंचि एगधार दुधार तिधारं चउधार पंचधारं, सवतो धार नस्थि मोत्तुमगणिमेगं, तत्थ एगवार परसु, दुधार | कणयो, तिधार असि, चउधार तिपडतो कणीयो,पंचधारं अजाणुफलं, सब्बओ धार अग्गी, एतेहिं एगधारदुधारविधारचउधारपचः धारहिं सत्थेहि अण्णं नस्थि सत्थं अगणिसत्थाओ तिक्खतरमिति, सबओवि दुरासयं नाम एतं सत्थं सब्बतीधारचणेण दुक्खमाश्रयत इति दुराश्रयं, कहं पुण दुरासयं, 'पाइणं पदिणं वावि०॥ २४२ ॥ सिलोगो, तत्थ पडिक अवर, ससाणि पसि- ॥२२४॥ द्वाणि, एतेसु पुष्यावरेसु उड्डे य विद्रिसासु य ' अहे दाहिणओ' पणाम विणासयति, न केवलं पाईणाइसु डहद, किन्तु उत्तरओ दीप अनुक्रम [२२६२९३] [229]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy