SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक [-], मूलं [-1 / गाथा: [१], नियुक्ति: [३८...९४/३८-९५], भाष्यं [१-४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक धर्मः देशधा श्रमणधमेः गाथा ॥१८॥ ||१|| श्रीदश-16 अज्जवं सोयं सच्च संजमो तवो चाओ अकिंचणियत्तणं बंभचेरमिति, तत्थ खमा आकुस्स वा तालियस्संवा अहियासेतस्स कम्मक्ख-|| वकालिकाओ भवह, अणहियासितस्स कंमधो भवइ, तम्हा कोहस्स निग्गहो कायचो, उदयपत्तस्स वा विफलीकरणं, एस खमति वा तितिघणाक्खात्त वा कोधनिग्गहेचि या एगट्ठा १श महवं नाम जाइकुलादीहीणस्स अपरिभवणसीलवर्ण, जहाऽहं उत्तमजातीओएस नीयजाती ति मदो न कायथ्वो, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेंतस्स य कम्मोवचयो भवइ, माणस्स उदिनस्स निरोहो उदयपत्तस्स विफलीकरणमिति। अज्जब नाम उज्जुगत्तणति वा अकुडिलत्तणति वा, एवं च कुण्वमाणस्स कम्मनिज्जरा भवा,अकुबमाणस्स | य कम्मोवचयो भवद, मायाए उदितीए णिरोहो कायब्वो उदिण्णाए विफलीकरणंति ॥ सोयं नाम अलुद्धया धम्मोवगरणेसुषि, एवं |च कुब्वमाणस्स कम्मनिज्जरा भवति, अकुव्वमाणस्स कम्मोवचओ, तम्हा लोभस्स उदेंतस्स णिरोहो कायब्यो उदयपत्तस्स वा विफलीकरणमिति ४। सच्चं नाम सम्म चिंतेऊण असावज्ज ततो भासियव्वं सरचंच, एवं च करेमाणस्स निज्जरा भवइ, अकरेमाणस्स कम्मोवचयो भवइ ५। संजमो तवो य एते पच्छा भणंति, किं कारणं?, जेण उवरि 'अहिंसा संजमो तवा एत्थवि सुत्तालाबगे संजमो तवो य भणियब्वगा चेव, तेण लाघवत्थं इह ण भणिया ६-७। इदाणि चागो णाम यावच्चकरणेण आयरियोवज्झायादीण महंती कम्मनिज्जरा भवइ तम्हा बस्थपत्तओसहादीहि साहूण संविभागकरणं कायति ८ अकिंचणिया नाम सदेहे निस्संगता, निम्ममत्तणति ठा तु भवइ, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेमाणस्स य कम्मोवचओ भवड. तम्हा अकिंचणीय साहुणा सब्बपयरेण GI अहिद्वेयन्वं ९। इदाणि चमचेरं, ते अट्ठारसपगार, तंजहा-ओरालियकामभोगामणसाण सेवाण सेवावेह सेवतंणाणुजाणइ. एवं वाया एवि न सेवह न सेवावेइ सर्वतं नाणुजाणइ, एवं कारणावि न सेवेइ न सेवावेह सेवंतं नाणुजाणइ, एवं नवविध गर्य, एवं दिन्चावि दीप अनुक्रम [23]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy