SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| श्रीदश- पायणिज्जोगो (गहिओ) भवति उभियकप्पो वा, पादपुंछण-स्यहरणं, एतेसिं वत्थादाणं जं धारणं तमवि, संजनिमित्तं वा JAI व्रतपटकम् वैकालिक बत्थस्स महणं कीरइ, मा तस्स अभावे अग्गिसेवणादि दोसा भविस्संति, पाताभावेऽपि संसत्तपरिसाहणादी दोसा भविस्संति, | कंबलं वासकप्पादी ते उदगादिरक्षणढा घप्पति, लज्जानिमित्तं चोलपट्टको घेप्पति, अहया संजमा चेव लज्जा, भाणितं च "इह ६ धर्मा. लो लज्जा नाम लज्जामतो भण्णाइ, संजममंतोनि वुत्तं भवति," एताणि वत्थादीणि संजमलज्जडा 'धारयंति परिहरंति य', ॥२२१॥ धारणापरिहरणाण को पइविसेसो, तत्थ धारणा णाम संपयोअणत्थं धारिज्जइ, जहा उप्पणे पयोयणे एतं परि जिस्सामित्ति, एसा | धारणा, परिहरणा नाम जा सयं वत्थादी परिभुजइ सा परिहरणा भण्णइ, तं पुण घेपमाणं परिभुजमाणं वा कह, ण परिगहोद भविस्सइचि, भन्नइ, (अ) परिगहणभोगतो असारमुल्लरगहणायो य अधिभृतसाधारणतो य देसकालानभोगेण य परिग्गहदोसो न भविस्सइति । किंच--'न सो परिगहो चुत्तोगार२९|| सिलोगो, णकारी पडिसेहे वट्टइ, 'सो' ति जो सी वस्थादीण भपिओ, बुत्तं नाम युतंति वा भणितंति वा, धारयति वा संजमंति वा निमित्तंति वा एगट्ठा, णाया नाम खतियाणं जातिबिसेसो, तम्मि संभूओ सिद्धत्थो, तस्स पुत्तो णायपुत्तो, अन्नाणं अप्पं च तारयतीति तायी तेण तायिणा, ण सो पडिग्गहो भणिओत्ति, जा पुण | तेसु वत्थादी मुच्छा मो परिग्गहो भवति, अरचद्दुस्स परि जतस्स ण परिग्गहो भवइ, इतिसदी उपप्पदरिसणे पट्टर, गणधरा मणगपिया वा एचमाहुः-जहा एतेसु परिरगाहिएयु अपरिग्गहिएम या वयादिसु जा गेही सो परिग्गहो महसिणा मणियो, न ॥२२॥ MI केवळ नायपुत्तेण उवाधिगहणं कयं, किंच-सम्बत्थुवहिणा० ॥ २३० ।। सिलोगो. सम्येसु अतीताणागतेसु सबभूमिएमुत्ति, ते दादा-तिस्थयरा उबहिणा--एगदूसेण सचेलो धम्मो पनवेयवेत्तिकाऊणं णिग्गता, 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं % दीप अनुक्रम [२२६२९३] -- - [226]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy