SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| दीप अनुक्रम [२२६ २९३] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [ २१०-२७७/२२६-२९३], निर्युक्तिः [ २४७-२६८ / २४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि श्रीदशबेकालिक चूर्णां ६ धर्मा. ॥२२० ॥ 'बिडमुभेइमं लोणं०' || सिलोगो, तत्थ लोणं दुर्विधं तं०- विडं च उम्मेदमं च तत्थ बिलं ( ं) गोमुतादीहिं पविऊण कित्तिमं कीरह, उम्मेदमग्गहणेण सामुद्दादीण ग्रहणं कथं, अहवा विलग्गहणेण फासुगलोणस्स गहणं कर्य, उन्मेइमरगहणेण अफासुगस्स लोणस्स, ते लोगपसिद्ध, सप्पी वयं भष्णइ, फाणियगहणेण सव्वस्स गुडस्स ग्रहणं कयंति, एतेसिं लोणादीणं गहणं सारोऽधवा आधारोति गहिऊण कयांत, एताणि अविणासिदव्वाणि न कप्पंति, किमंग पुण रसादीणि विणा सिदव्वाणिति है, एवमादि सविधिं न ते साधवो भगवन्तो णायपुत्तस्स चयणे रया इच्छंति, 'सभिधि' नाम एतेसिं दव्वाणं जा परिवासणा सा सन्निधी भण्णति, परिवासंतस्स य इमे इमे दोसा भवन्ति-लोहस्सेस अणु० ॥ २२७ ॥ सिलोगो, अणुफासो नाम अणुभावो भण्णति, जहा सुकाला फासो, एवं एसोऽचि लोभाणुभावोत्ति वृत्तं भवति, मन्त्रेणाम तित्थंकरो वा एवमाह-जहा जमेताणं बिलसुभेहमादीणं सन्निही णामेसो महालोहाणुफासो मन्नामित्ति, अन्नतरं णाम तिलतुसतिभागमेत्तमचि, अहवा अन्नयरं असणादी, अविसदो संभावणे, किं सम्भावयति ?, जहा जह ताव धोवमवि असणार गण्हमाणे दोसाणमायतणं भवति, किं पुण जे बहुगण्हति ? सव्वाणि वा असणादीणि गिव्हात ? एवं सम्भावयति, 'जे' चि अविससिताणं गृहणं भवति, सिया कदापि, सणिहि कामयतीति समिहिकामी, गिर्ह जेसिं अस्थि ते गिट्टी, पव्बइयाचि होऊण गिट्टी व गितुल्ला वा, आह--जइ ताब लबगाणं संचए गिट्टी भवड़ तो कहं चत्यादी गिण्हमाणा साधुणो गिहिणो व भविस्संति ?, भण्णह जंपि वत्थं व पायं वा० ।। २२८ ॥ सिलोगो, जमितिसद्दो निदेसे बगृह, अविसदो संभावणे, किं सम्भावयति १, वत्थादीणं निरत्थयगहणेण दोसा भयंति संजमाणुपालयत्थं लज्जानिमित्तं वा वेप्यमाणाणि ण दोसकराणि भवंति एवं संभावयति, वस्थपाया पसिद्धा, कंबलग्गहणेण [225] व्रतपदकम् ॥२२० ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy