SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| श्रीदश- चेतणा जस्स अस्थि तं वित्तमंत भण्णइ, तं दुपये चउप्पयं अपयं वा होज्जा, 'अचित्तं' नाम हिरण्णादि, अप्पं नाम पमाणओबतपटकम् कालिक मुल्लओ य, बहुमपि पमाणओ माओ य, किंबहुणा, दंतसोहणमित्तमवि उगई अणुण्णबेऊण कप्पह पडिगाउं, जस्सत चू! दवं परिम्गहे व ते अणुजाणेविऊणं पडिगाहेज्जा, दंता सोहिज्जति जेण ते दंतसोहर्ण-सणगादि तं दंतसोधणमेत्तमवि ६ धर्मा- IIअदिष्णं ण कापड । किंच-'तं अप्पणा ण गिण्हंति नोऽपि गिपहावए परं॥ २२३ ।। सिलोगो पाठ्यो, अदिपणादाण-1 बिरती गता । इदाणिं अबभविरती भष्णइ, तं-अर्थभचारअं घोरं ॥२२४॥ सिलोगो, अबंभचारियं घोरं नाम निरणुकोस, ॥२१९॥ CI कई, अबभपपत्तो हिण किंचितं अकिच्चे जे सोन भणद, जम्हा एतेण पमत्तो भवति अतो पमादं भणदतं च मध्यपमादाणं। आदी, अहवा सम्यं चरणकरण तमि यदृमाणे पमादेतित्ति पमादं भणइ, दुराहटियं नाम दुगुम्छ पाबइ तमहिट्ठियतोत्ति दुरहि-14 ४ ट्ठियं, अहया तेण संजतवेसेण दुक्खं अच्छिज्जतीति दुरहिडियं, अथवा कामा चउविधा, तं०- सिंगारा कलुणा धीमच्छा रोदा, तस्थ सिंगारकामा देवाणं, कलुणाकामा माणुसाणं, बीभच्छाकामा तिरियाणं, रोहा कामा गैरइयाणं, अतो ते बीभच्छा कामाला सबसी अवि हेढा, तहप्पगारं 'नायरंति' णाम णासेवति, मुणिग्गहणण साधुम्गहणं कर्य, लोगग्गहणेण समयखेत्तस्स गहर्ण कर्य। अभिज्जह जेण चरित्नपाली सो भेदो तस्स भेदस्स पसूती आयतणं मेहुणंति, भेदायतणं बज्जति- साधवो सच्चपगारेण णायरंतिलिकिंच. 'मलमेयमहम्मस्स०॥ २२५ । सिलोगो मलं नाम बीयति वा पहाणंति वा मूलंति वा एगट्ठा, अधम्मो ||२१९॥ लपसिद्धा, महन्ताणं महन्ताण दोसाणं समुस्सयं, समुस्सयोति वा रासिति वा एगट्ठा, तत्थ दोसा कलहबरपहारमारणादाया, जम्हा एते दोसा तम्हा एवं नाऊण निर्ग्रन्था सब्बपयत्तेण मेहुणसंसग्गी बज्जयंतित्ति, मेहुणविरती गता। इदाणि परिग्गहविरई दीप अनुक्रम [२२६२९३] [224]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy