SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत श्रीदश सूत्रांक [१५...] गाथा चूर्णी ६ धमो. ||२१० ॥२१८॥ का परढाए सत्रियगादिसु परस्स अट्ठाए ओभासद, 'कोहा' जहा तुम दासो जुंगितो एवमादि, कोहगहणेण माणमायालोभाषि बतषट्कम् गहिया, तत्थ माणेणं जहा अबहुस्सुतो भणति बहुस्सुए उ अहमिति, मायाए अलसियत्तणेण पादो दुक्खिस्सइत्ति गामे ण हिंडइन । एवमादि, लोभेण जहा कोइ भ घेत्तूर्ण धुवं अर्ण लाभ चेतिमाणो एसणिज्जपि भणइ. इमं मायाए जाह (अणेसणिज्जति, अहवाभयओ वितह काऊण पच्छित्तभया न कयमिति, एगग्गहणे गहणं तज्जातीयाणति हासा दिणोऽवि गहिया)गहियं, तओ एते 'हिंसगं, न मुसं बूआ' 'हिंसग नाम जेण सच्चेण भणिएण पीडा उप्पज्जइ तं हिंसर्ग,जहा अस्थि ते केऽवि मिया वा पसुया वा दिवा, तित्थ भाषियब्ब-ण पस्सामित्ति, सच्चमेव तं अपि, अपि च न तच्चवचनं सत्यमतच्चवचनं न च, यद् भूतहितमत्यन्तं तत्सत्यमितरं मृषा, जहा सयं मुसाबाय नो ब्रूयात् तहा नोवि अन्न वयावए, 'एगग्गहणे गहणं तज्जाइयाण' मितिकाउं वदंतमवि अब न ६ समणुजाणेज्जा, किं कारणं, भण्णइ-मुसाबाओ उ लोगम्मि, सब्वसाहहिं ॥ २२१ ।। सिलोगो, जो सो मुसाबाओ एस सब्बसाहहिं गरहिओ, सक्कादिणावि मुसाबादं गरहति, तत्थ सक्काण पंचण्हं सिक्खाबयाणं मुसाबाओ भारियतरोत्ति, एत्थ उदाहरणं- एगण उवासएण मुसायायवज्जाणि चत्तारि सिक्खावयाणि गहियाणि, तओ सो ताणि भंजिउमारद्धो, अण्ण य भणिओ, जहा-किमेयाणि भंजसि, तओ सो भणइ-मिच्छा, णाहं भंजामि, ण मए मुसावायस्स पच्चक्खाय, तेसिपि सव्वा ॥२१८॥ दियया णिच्छिता, एतेण कारणेणं तेसिपि मुसाबाओ अज्जो सबसिक्खापदेहितो. किंच- 'अविस्सासीय भूतार्ण' मुसाबादो।की । भवई, यथा किमनेन यत्किचित्प्रलापिनेति', तम्हा एते दोसा जाणिऊण मम्म सम्वषयत्नण बज्जेज्जा । मुसावादावरता गता, GिI इदाणि अदिनादाणचिरती भण्णइ, तं०- चित्तमंतमचित्तं वा०॥ २२२ ।। सिलोगो, चिन नाम चेतण। भण्णइ, सा च S--%CatCROCHA २७७|| दीप अनुक्रम [२२६२९३] KAL [223]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy