SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| श्रीदश- त- 'तस्थिमं पढम ठाणं० ॥ २१७ ॥ सिलोगो, 'लस्थिम' नाम मि अट्ठारसविहे ठाणे वयछक्के वा इमं नाम जमिदाणिमा व्रतपदकम् बैंकालिक IN भपिणहिति पढमणाम सुत्तक्कमपढिवाडीए इमं पढमं चिटृति जत्थ साहणो तं ठाणं 'महावीरेण देसि तेण भगवया | घूर्णी १ तिलोगबंधुणा देसिब, ण अहमेव अप्पणो इच्छाए भणामित्ति, 'अहिंसा निउणा दिह' ति निउणा' नाम सब्यजीवाणं, सब्वे ६ धमो. चाहिं अणववाएण, जेणं उद्देसियादीणि भुजंति ते तहेव हिंसगा भवन्ति, जीवाजीवेहिं संजमोति सव्वजीवेसु अविसेसेण संजमो ॥२१७|| जम्हा अओ अहिंसा जिणसासणे निउणा, ण अण्णत्थ, आह- कह सो सम्बजीयेसु संजमो भवति ? कहमेव ते जीवा', भण्णंति'जाति लोए पाणा' ।। २१८ ॥ सिलोगो, 'जाति लोए पाणा' कयमेव, तसथावरपाणे जाणमाणो अजाणमाणो वा नो हज्जा नेव अभिण पाएज्जा. 'जाणमाणो' नाम जेसि चिंतऊण रागदोसाभिभूओ पाएइ, अजाणमाणो नाम अपदुस्समाणो अणुयओगेण इंदियाइणावी पमातेण घातयति, एवं ते तसपाणा थावरा पाणा जाणमाणा अजाणमाणा वा नो पाएज्जा, सो। जाणओ वा अजाणो या होज्जा, सन्नी वा असबी वान बुत्तं भवइ, तं सयं जोगतिएण व हणेज्जा व अमेण हणावेज्जा, 'एगग्गहणे गद्दणं तज्जाईयाण' मितिकाउं हर्णतमवि अब न समणुजाणेज्जा, किं पुण कारण?, मणइ-सब्वे जीवावि इच्छति ॥ २१९ ॥ सिलोगो, सब्बजीवा अपरिसंसा जीपिउं इच्छति, ण मरिज्जिउ, भणियं च "जो जाए जातीए जीवो आयाति सोx तहि रमइ । इच्छेइ जीवियं जो वेग अहिंसं पसंसेमि ॥१॥" तम्हा पाणवहं घोरं नाम भयाणगंणाऊण बहुमवापरं पाणबह २१७।। वगयगंधा बज्जयंतिचि पढम पाणाइवायतिरती भष्णति। अप्पणट्ठा परहा बा ॥२२०॥ सिलोगो, 'अप्पणट्टा वार जहा कोई अगिलाणो गिलाणो अहमितिकाऊण किंचि हादीति नियएमु वा उवसंतएसु वा अमेसु वा एवंधिहसु मग्गर, दीप अनुक्रम [२२६२९३] ...अत्र षड़ भेदे व्रत-वर्णनं क्रियते [222]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy