SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| दीप अनुक्रम [२२६ २९३] "दशवैकालिक" - मूलसूत्र -3 (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [६], उद्देशक [-] मूलं [ १५...]/ गाथा: [ २१०-२७७/२२६-२९३] निर्युक्तिः [ २४७-२६८/२४५-२६८], आष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४२], मूलसूत्र [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीदशबैकालिक चूण ६ धर्मा. ॥२२२॥ - - 4 " पत्तेयबुद्धणिकप्पियादिणो सो अधियो भवति संरक्खण परिग्गहो' नाम संजमरक्खणणिमित्तं परिगिति ण दप्पपरिभूसणादिणिमिति । किंच 'अवि अप्यणोऽवि देहम्मि तेहिं भगवंतेहिं, ते हि भगवंतो सदेहेवि 'नायरंति ममाइयं" णायरंति' नाम न करेंति, 'ममाइयं ममतं, ते कओ वाहिरे उवगरणे मुच्छं करेहिंति ?, अमुच्छियस्स परिग्गहो कहं भविस्साई १, जहेब सरीरं धम्मसाइणत्थं अमुच्छिया धारयति तहा वत्थादणिवि । परिग्गहविरई गया, इयाणि राईमोयणविरती भण्ण, तं० अहो निच्च तवो कम्मं० ॥२३१॥ सिलोगो, अहो सदो तिसु अत्थेसु बढ्छ, तंजहा -दणिभावे विम्हए आमंतणे, तत्थ दीणभावे जहा अहो अहमिति, जद्दा विम्हए अहो सोहणं एवमादी, आमंतणे जहा आगच्छ अहो देवदत्तति एवमादि, एत्थ पुण अहोसहो विम्हए दथ्यो, गणधरा मणमपिता वा एवमाहु-जहा अहो कटुं निच्च तवो कम्मं ति णिच्चं नाम निययं तवोकम्मं तवो कीरमाणो, कथं तवो भवति। 'सव्वबुद्धेहिं वणियं' वणियं नाम वण्णियंति या देसियंति वा एगडा, किंच तेहिं बष्णियं १, भण्णइ ' जा य लज्जासमावित्ती जा' इति अविसेसिया, चकारो सावेक्खे, अस्थि च वृत्ति, किमवेकखइ ? जमेगभत्तं उचरिं भणिहिति एवं अवेक्ख लज्जा संजमो भण्णइ, जाए वित्तीए सो संजमो स समो भण्णइ, न विरुज्झइति वृत्तं भवइ, किं च-' एगभत्तं च भोअणं एगस्स रागदोसरहियस्स भोअणं अहवा इकवारं दिवसओ मोयांति । अहो राईभोयणे को दोस्रो ?, इत्थ भण्णह--' संतिमे मुहुमा पाणाο ॥ २३२ ॥ सिलोगो, 'संति' नाम विद्यन्ते इमे नाम जे पच्चक्खमेवोपलम्भन्ते, सुहुमा, तसा थावरा य, तत्थ तसा कुंथुमाई, थावरा बीयपरागादी, 'एगग्गहणेण गहणं तज्जातीयाण' मितिकाउं सुहुमरगहणेण वादराणचि, तसाणं गधणेण वणष्फइमाई गहिया, सो ताणि सुहुमबादराणि पाणाणि राओ अपास्तो कथमेपणीयं चरिष्यतीति । एषणीयं , [227] तपट्कम् ॥२२२॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy