SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत श्रीदश सूत्रांक [१५...] गाथा ||२१० चूणी ६धमो. ॥२१ ॥ २७७|| SICROSSESIRE परश्च 'अनचि चेति (पा. ८-४-४७) द्वित्वेन थकारः 'झलां जशोऽन्त' इति (पा. ८-२-३९) जस्त्वेन थकारस्य दकारः, धर्म मेदाः 'स्वार चे (पा. ८-४-५५) तिं बंधे थकारस्य तकारः, परगमनं, इयर्तीति अर्थः, कम कान्ती धातुः, अस्य धातोः 'पदज-टू विप्सस्पृशो घबू (ण. ३-३-१५) इत्यनुवर्तमाने 'भावे (३-३-१८)ति घञ् प्रत्यया, अनुबन्धलोपा परगमनं कामा, अथवा काम्यते स्म कामः, धर्मः अर्थों द्वावपि प्रथमतो वेति निपात्यन्ते, धर्मश्च अर्थश्च 'चाथै द्वन्द्व (पा. २.२-२९) समासः, सति | समासे 'सुपो धातुप्रातिपदिकयो' रिति (पा. २-४७१ ) सुप्लुक 'अकः सवर्णे दीर्घः' (पा. ६-१-१०१) धार्थ 'सर्वो द्वन्द्वी विभाषया एकवद्भवतीति' एकवद्भावः, 'स नंपुसक' मिति (पा. २-४१७) नपुंसकत्वे च धर्मार्थ, सतः तद्धार्थ ये कामयन्ति, मौधमित्युक्तं भवति, ते धर्मार्थकामा के च ते, निग्रन्थाः, ग्रथिं कौटिल्ये धातुः, अस्य धातोः निमपूर्वस्य 'इदितो नुम् धातोरिति (पा. ७-१-५८) नुमि कृते 'पुंसि संज्ञायां घ प्रायेणे'ति ( पा. ३-३-११४ ) घल् प्रत्ययः अनुबन्धलोपः परगमन, ग्रंथन ग्रन्थः, स च बायः सुपर्णहिरण्यवैदर्यमणिमौक्तिकादिः, अभ्यन्तरः क्रोधमानमायालोमेल्यादि, निर्गतो ग्रन्थः सपायाभ्यन्तरो बेषां ते निग्रन्थाः अतस्तेषां निग्रेन्धानां महर्षीणामाचारगोचरमभिधीयमानं दुरहिट्टियं शृण्वन्तु, तत्थ धम्मत्थकामाणति एयस्स आलावयस्सवि पुरओ अत्थं भणामि, तत्थ तिणि इमे भाणियव्या. तं०-धम्मो अत्थी कामोति, तत्थ पढ़म धम्मोचि दार भण्णइ, सो चउम्विधो, जहा दुमपुफियाए, णवरं इह लोगुत्तरी भण्णइ, सो य इमो-धम्मो बाचीसविहो ।। २४८ ॥ गाथा, लोगु-1 २१०॥ | तरी धम्मो ओहेण बाबीसविधो भवति, सो पुण विभज्जमाणो दुविधो भवइ, तं०- अगारधम्मो अणगारधम्मो य, अगारधम्मोदा वारसविधो अणगारधम्मो दसविहो, दुविहोंडवि मेलिज्जमाणो बाबीसइविहो. भवर, तत्थ जो सो बारसविहो भवह अगारधम्मो दीप अनुक्रम [२२६२९३] - - - - ... अत्र धर्मस्य भेदा: वर्णयन्ते [215]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy