SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| श्रीदन ! सो इमो-पंच य अणुब्बयाई०॥ २४९ ॥ गाथा, पंच अणुवया थलाओ पाणातिवायाओ बेरमणे यलाओ मसावायाओ वेरमणं अथवा बैकालिकाधूलाओ अदिण्णादाणाओ बेरमण सदारसंतोसो इच्छापरिमाण, तिण्णि गणव्ययाणि, तं०-दिसिवयं उपमांगपारमागपरिमाण चूणों अणस्थदंडपरिहारी, चत्तारि सिक्खाववाणि, तजहा-सामाइयं देसावगासिअंपोसहाववासी अतिथिसंविभागों, अपच्छिममारणातयन ६ धमो. | संलेहणाअसणाराहणा, एतस्स बारसविहस्स सावगधम्मस्स यक्वाणं जहा पच्चक्वाणनिज्जुत्तीप, तत्थ जो सो दसविधोवि साहर्ण, सो य इमो, तं- खनी अ मद्दवजय' ।। २५० ॥ गाथा, कण्ठया, एसो दसविधोंडवि समणधम्मो जहा दुमपुषिक॥२१॥ ICयाए,धम्मागा.श्वाणि अत्थी मण्णाइ-'धम्मा एसुवाडोर ॥२५१।। गाथा,धम्मो, दाणि च अत्थो भवइ, चांथ्वहा, त जहा-नामस्थो ठवणत्थो दव्बत्थो भावत्यो य, नामठवणाओ गयाओ, दवे हिरण्णादि, भावत्थो दुविहो-पसत्थो अप्पसत्थो य, तत्थ पसत्थो णाणदसणचरित्ताणि, अप्पसत्थो अबाणअविरतिमिच्छत्ताणि, तत्थ जो सो दव्वत्थो सो संखेतेण छव्धिहो भवति,8 वित्थरओ पुण चउसट्टिीवघोत्ति, तत्थ जो सो छविधो सो इमो-धन्नाणि रयण ॥ २५२ ।। (वृत्ता समग्रेय) गाथा, धमाणि रयणाणि थावरं दुपदं चउप्पदं कुवियंति, एत्थ ओहेणे छविधा अत्थो गतो । इदाणिं पयाणती चव छबिहातो अत्थाओ चउसद्विविधो अत्थो निष्फज्जइ, सो य इमेण गाथापच्दारेण भष्णइ-'चउवीसा चउवीसा॥ २५२ ॥ (वृत्ती समग्रेयं) । है गाथापच्छा , तत्थ धनाणि चउब्धिसं रयणाणि चउबीस थावरं तिविहं दुपये दुविहं चउप्पयं दसविहं कुविय अणेगविहं, तं च ॥२११॥ अणेगविहमवि एग चेव गणिज्जति, सब्वे ते भेया पिाडया चउसट्ठी भवति । तत्थ धनाणि चउसिं इमाहि दोहिं गाहाहिं मण्णन्ति-धन्नाणि चउव्वीस०॥ २५४ ।। गाथा, अयास हरिमन्थ तिउडग० ॥२५५ ॥ गाथा, तत्थ जवगोधूमसालिबीहि दीप अनुक्रम [२२६२९३] [216]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy