SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||२१० २७७|| दीप अनुक्रम [२२६ २९३] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [ २१०-२७७/२२६-२९३], निर्युक्तिः [ २४७-२६८ / २४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण: श्रीदश बैकालिक चूर्णां ६ धर्मा. ||२०८|| धातुप्रातिपदिकयो' (पा. २४-७१ ) रिति सुप्लुक, नकारस्य 'हलन्त्य' मिति (पा. १-३-३ ) ( हल्ल्याविति ) संज्ञाप्रयोजनं निञित्यादिर्निमित्यादुदार्थः (तव्युदासार्थः) 'यस्येति चे' ति (पा. ६-४-१४८) अकारलोपः, गणिन् इति स्थिते 'कर्मणि द्वितीया' (पा. २-३२) अम् परगमनं गणिनं, 'गम्लु गती,' अस्य धातोः आपूर्वस्य 'करणाधिकरणयोथे' त्यनुवर्त्तमाने 'पुंसि संज्ञायां घः प्रायेणेति (पा. ३-३-११८) घप्रत्ययो भवति, षकारादकार मपकृष्य घकारस्य 'लशक्तद्धिते इदिती' (पा. १-३-८)संज्ञा, प्रयोजनं 'चजोः कु विध्यतो रिति (पा.७-३-५२) विशेषणार्थः प्रायेण आगम्यतेऽनेनेति आगमः, तं गणिमागमसंपन्नं नाम वायगं, एकारसंगं च, अनं वा ससमयपरसमयवियाणगं, उज्जाणे, सतुः स्वरादौ पठ्यते, सरमाचष्टे तत्करेति तदाचष्ट तेनातिक्रामति धातुरूपं चेति चूर्णं, [ सत्या०] 'चुरादिभ्यो णिः' (पा. ३-१-२५) अणुबन्धलोपः 'अत उपधाया' ★ इति (पा. ७-२-११६) वृद्धिः प्राप्ता अदन्तत्वान्न भवति, सर्वे अदन्ताः अज उपदेशाः तेनोपधावृद्धिप्रतिषेधः, 'अतो लोप आईधातुके' (पा. ६-४-४८) अत (पा. ६-४-४६) अकारस्य लोपो भवति अर्द्धधातुके परतः सति 'सनाद्यन्ता धातव' इति धातुसंज्ञा, अस्य धातोः संपूर्वस्य अवपूर्वस्य च 'क्तक्तवतू निष्ठे' ति ( पा. १-१-२६ ) क्तः प्रत्ययः ककारः किति विशेषणार्थः, 'आर्द्धधातुकस्येद् वलादे रिति (पा. ७-२-३५ इडागमः, टकारः उच्चारणार्थः 'सार्वधातुकार्द्धधातुकयो' रिति (पा. ७-३-८४ ) अङ्गस्य गुणः प्राप्तः किन्वात्प्रतिषेधे 'निष्ठायां सेडि' ति (पा. ६-२-४५) लोपः परगमन समबसरितं तं च, ते आगं तूर्ण रायाणां रायकच्चा य० ॥ ३११ ॥ सिलोगो, तस्थ रायाणो बद्धमउडा, रायमच्या अमच्चा, डंडणायगा सेणावइप्प1. भितयो, माहणा धीयारा, तेसिं उप्पत्ती जहा सामाइयनिज्जुतीय, 'अदुव खत्तिया' नाम कोइ राया भवइ ण खत्तियो अनो [213] धर्म कथकस्परूपं ॥२०८॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy