SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (४२) | “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति: [२४७-२६८/२४५-२६८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||२१० धर्म रूप - २७७|| - तापा . ७-१-२४ ) अम् भवति, 'अमि पूर्व': (पा..६-१-१०७) अमि परतः पूर्वसवर्णः, शान, तच्च पश्चप्रकारं, ततोऽसौ श्रुतवैकालिक मानेन वा सम्पन्नः त्रिभिर्वा चतुर्भिर्वा पञ्चभिवा इति, दृशिर प्रेक्षणे धातुः, अस्य धातोः इकाररकारलोपाम्यां लोपे 'इरितो वे तिकथकस्थचूर्णों पा. ३-१-५७) विशेषणार्थः, ल्युटिति बत्तमाने 'करणाधिकरणयोथे' ति (पा ३३११७) स्पुट् प्रत्ययः पूर्ववत , 'मिदर्गुण'18 ६ धमो. इति (पा. ७.३-८२) वर्तमाने 'सर्वधातुकार्धधातुकयो' रिति (पा. ७.३-८४ ) 'पुगतलघूपधस्य चे ति ( ७.३-८६ ) गुणः २०७II'अदे गुणः' (पा. १-१-२) ऋकारस्य स्थान 'इको गुणयुद्ध।' इति (१-१-१) पचनातइका स्थाने अकारे गुणः, उरण रपर। द इति (पा.१-१-५१) रफपरो भवति, परगमनं, रश्यते अनेन दर्शन इति स्थिते नपुंसकविवक्षायां पूर्ववत, दर्शनं द्विप्रकार| क्षायिक क्षायोपशामकं च, अतस्तेन क्षायिकेण क्षायोपशमिकेन वा संपन्न, 'पद गती' धातुः, अस्य 'तक्तवतू निष्ठे' ति | (पा. १-१-२६) निष्ठा प्रत्ययः, ककार उच्चारणार्थः, 'रदाभ्यां निष्ठातो नः पूर्वस्य च द' (पा. ८२४२) इति रेफदकारादुत्तरस्य निष्ठातकारस्य नकारो भवति, पूर्वस्य च दकारस्य नकारः, परगमनं, सम्पन इति स्थिते नपुंसकविवक्षायां पूर्ववत्, संयमतपसी पूर्ववद् वाव्ये, ते, 'रम क्रीडायो' धातुः सैव निष्ठाक्तप्रत्ययः अनुबन्धलोपः 'अनुदात्तापदेशवनतितनोत्यादीनामनुनासिकलोपो, | झलि क्तिी ति (पा. ६-४-३७) [अनुनासिकान्तस्य गस्य अनुदोत्तापदेशानां तकारादौ किति प्रत्यये परतः अनुनासिकस्य लोपो भवति रतं, तयोः संयमतपसो रत, 'गुण गण संख्याने' धातुः चुरादौ पठ्यते, अस्य धातोः स्वार्थिको णिच्, अचश्च प्रत्ययः ॥२०७॥ परगमनं च गणः, गण इति स्थिते प्रथमैकवचनं मुरुत्वविसर्जनीयौ गणः अस्यास्ति तदस्यास्त्यस्मिन्निति (पा.५.२-९४)12 हमतुपि प्रा स्थिते 'अत इनि ठनी' (पा. ५-२-११५) अतः अकारान्तात् प्रातिपदिकाद् इन् प्रत्ययो भवति, 'सुपोटू - - दीप अनुक्रम [२२६२९३] [212]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy