SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||१६० २०९|| दीप अनुक्रम [१७६ २२५] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | +चूर्णि:) अध्ययनं [५], उद्देशक [२] मूलं [ १५...] / गाथा: [ ५१-२०९/१७६-२२५], निर्युक्तिः [ २४४... /२४५ ], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [ ४२ ], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीदशवैकालिक चूर्णां ६ धमो. 8 ॥२०६॥ गुणवं, विहरेज्जासि, शित्रीम नाम तीर्थकरोपदेशात् सुधर्म्मस्वामि न स्वाभिप्रायेण त्रवीमि । इदाणिं णामि गिहियवे, afrotect मेव अत्यंमि । जहतव्यमेव इइ जो उवएसो सो गयो णाम ॥ १ ॥ सब्वेसिंपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साह ॥ २ ॥ पिण्डेषणाध्ययनकुण्णी संमत्ता | अथ आचारकथा धर्मार्थकामाध्ययनं ॥ दाणि भिक्खु भिक्खापविट्ठ जह कोइ पुच्छेज्जा केरिसो तुम्ह धम्मोति १, ततो सो तेण भाणियब्बो, जहा-आयरियो उज्जाणे अण्णत्थ वा जत्थ, चित्ता, ते कहेयव्वं, ततो ते धम्मसेायब्वनिमित्तमागच्छंति, एतेण संबंधणागस्स अज्झयणस्स चचारि अणुयोगद्वारा भाणिया, जहा आवस्सगषुण्णीए, नवरं इह नामनिष्फलो महान्तियायारकहा, महंतं णिक्खिवियव्यं, आयारो क्खिवियो, कहा निक्खि वियन्वा, एते तिष्णि जहा खुड्डयावारकहाए, इत्थ इमा जिदरिसणगाहा भाणियन्वा, पुष्यं 'जाय' ( जो वि० पृ० २४७) गाहा कण्ठया, इदाणिं सुत्ताणुगमे सुतं वक्खाणितव्यं तं अक्खलियं अमिलियं अविचामेलियं जहा अणुयोगद्वारे तं च इमं सुतं नाणदंसणसंपन्न, संजमे अ तवे रयं । गणिमागमसंपन्न, उज्जाणंमि समोसढं || सू० २१० || 'झा अवबोधने' धातुः अस्य लट् वर्त्तमाने, 'करणाधिकरणयाचे ति ( पा. ३-३-११७ ) करणे ल्युदप्रत्यये टकार उच्चारणार्थः लकारः लिटि प्रत्ययात्पूर्व उदात्तार्थः, 'युवोरनाका' विति (पा. ७-१-१) अनादेशः, अकः सवर्णदीर्घत्वं, ज्ञायते अनेन ज्ञान स्थिते न इति नपुंसकविवक्षायां प्रातिपदिकार्थ लिङ्गपरिमाणवचनमात्रे प्रथमा, तस्य एकवचनं सु, 'अतोऽमि ति अध्ययनं -५- परिसमाप्तं ... अत्र धर्म-कथकस्य स्वरुपम् वर्णयते अध्ययनं -६- 'महाचारकथा' आरभ्यते [211] धर्म कथकस्य रूपं ॥ २०६ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy