SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||१६० २०९ || दीप अनुक्रम [१७६ २२५] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | +चूर्णि:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [ ५१-२०९/१७६-२२५], निर्युक्तिः [ २४४ / २४४...], भाष्यं [ ६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि ॥ २०५ ॥ पावह, परलोगेऽवि सो अणालोइयपडिक्कतो कालगओ देवकिव्विसियत्ताए कम्मं पकरेति । सीसो आह-जइ तारिसेहिं देवतं लम्भइ, किमेवङ्गेण जत्तेणं, भण्णइ-तारिसस्स वंभवयाइयाण पालणादणिं तं फलं, तहवित्थ असोहणं । अतः 'लहूणवि देवतं' ॥ २०६ ॥ सिलोगो, किं तेण देवतेण जत्थ सो ओहिनाणलडीए न जाणइ-कोऽहं पुव्वं आसी १ किं वा कयंति ?, अहवा सो इमे न याणइ जहा इमं दुक्कडं कयं जेणाहं देवत्तणेवि सति अभियोगो अंतस्थो वा जातोति, एस ताव देवलोगे अवायो मणि५ ओ । इदाणिं ताओ देवलोगाओ चुतस्स भण्णइ 'तत्तोऽवि से चहत्ताण' ० ॥ २०८ ॥ सिलोगो, जहवि कवि सो तओ चचा देवलोगाओ माणुस्सेसु उववज्जह जत्थ बहुणावि काले बोधिलाभो न भवति । 'एअ च दोर्स दडणं, नायपुत्तेण | 'मासिअं० ॥ २०८ ॥ सिलोगो, एवं नाम जो हेडा इयाणि देवकिव्विसादि दोसो भणिओ, एयं दणं, चकारेण सूच्चति जहां कित्तियं भणिहामि १, अण्णेऽवि भगवया णायपुत्त्रेण एत्थ बहवे दोसा भासिया, तम्हा तेर्सि दोसाणं परिहरणानिमित्तं 'अणुमायेपि मेहावी, मायामोसे विचज्जए' तत्थ अणुसहो थोत्रे वट्टर, घोषमवि मायामांसं विवज्जए, किमंग पुण बहुयंति १। इदाणिं दोन्ही उद्देसमाणं उवसंहारो कीरह, जहा- 'सिक्खिऊण भिक्वेसण सोहिं ० ' ॥ २०९॥ सिलोगो, सिक्खिऊणपाऊणं, भिक्खाए एसणा भिक्खसणा, भिक्खमग्गणत्ति वृत्तं भवति, ताए भिक्खाए उम्ममुप्पावणेसणादीहिं सिक्खिऊण संजता साधुणो भण्णन्ति बुद्ध नाम अरहंतो भगवतो, तेसिं संजतबुद्धाणं समासे पिंडेसणज्झयणं सिक्खिऊणं 'तत्थ' ति ताए भिक्खेसणसुद्धीए साहुणो 'सुप्पणिहिइंदिए तिब्बलज्जेण गुणवया चिहरियन्वं' सुट्ट पणिहिताणि इंदियाणि जस्स सो सुप्पणिहिइंदिओ, लज्जसंजमो-तिब्बज्ञयो, तिब्बसदो पकरिसे वट्ट, उकिडो संजमो जस्स सो तिब्बलज्जो भष्णइ, गुणो जस्त अत्थि सो श्रीदश वैकालिक चूण ५ अ० [210] उद्देशः २ ॥२०५॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy