SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [५१-२०९/१७६-२२५], नियुक्ति : [२४४.../२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||१६०२०९|| श्रीदश-₹ण पुण नीयं फुलं अतिकमिऊण ऊसद अभिसंधारिज्जा, 'णीयं' नाम णीयंति वा अवयंति वा एगट्ठा, दुगुंछियकुलाणि बज्जेबैंकालिकाऊण जं सेसं कुलं तमतिकमिउरणं नो ऊसढं गच्छेज्जा, ऊसदं नाम ऊसढति वा उच्चंति का एगहुँ, तंमि ऊसढे उकोस लभीहामि चूर्णी हा बहुं वा लम्भीहामित्तिकाऊण णो णीयाणि अतिकमज्जा, किं कारणं , दीहा भिक्खायरिया भवति, सुत्तत्थपीलमंथो य, जड़५० | जीवस्स य अण्णे न रोयंति, जे ते अतिकमिज्जति ते अप्पत्तियं करोति जहा परिभवति एस अम्देति, पब्वइयोवि जातिवायं ण मुयति, जातिवाओ य उवचूहिओ भवति । तम्हा-'अदीणो चित्ति' ।। २८५ ।। सिलोगो, 'अदीणो' नाम अविमणो, तेसु ॥१९९।। | उच्चनीयेसु कुलेसु वित्तिमेसेज्जा, एसज्जा नाम गवेसेज्जा, णो विसीएज्जा णाम विसादो न कायच्यो, जहा हिंडंतस्सऽवि में जो (नो सं) पडइ, घरसयमवि गतुं एगमवि मिक्खं न लहामि, पडिस्सयं गच्छामित्ति, पंडिते'ति आमंतणं, मुच्छिओ इव मुच्छिओ 8 (मुच्छिओ) न किंचि कज्जाकज्जं जाणइ तहा सोऽवि अम्रपाणगिद्धो हरियाईसु उवयोग न करेइ,तम्हा अमुच्छिएण भोयणे भवियव्बंति, मायणि नाम 'बाध्वयोधने धातुः अस्य धातोः मात्रापूर्वस्य मात्राब्दस्य 'कमणि द्वितीयेति (पा. २-३-३) कर्मणि उपपदे द्वितीया विभक्तिर्भवति, का पुनर्द्वितीया, अम्, प्रथमयोः पूर्वः सवर्णदीर्घः, मात्रां जानातीत्येवं विगृह्य 'आतोऽनुपसगोत् क' इति (पा. ३-२-३) कप्रत्ययः, ककारादकारमपकृष्य ककारः 'किती' ति विशेषणार्थः, 'आतो लोप इति च' 'छिति चे'(पा. ६-४-६४) त्याकारलोपः, गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुष्प्रत्ययः, उपपदमिदं तं सुपा सह समस्यते तत्पुरुषव समासो भवति, सति समासे 'सुपो धातुप्रातिपदिकयो' रिति (पा. २-४-७१) सुप् लुक, 'जयापार संज्ञाछन्दसाबहुल' मिति (पा. ६-३.२३) मात्राशन्दो हस्वः मात्रज्ञः इत्तिएण पजच भवति, तमेव नाऊण गेण्देह, एसणारएण होयव्यं, AUTORRORSESEX CRECACACARE दीप अनुक्रम ॥१९९। [१७६ २२५]] [204]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy