SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [५१-२०९/१७६-२२५], नियुक्ति: [२४४.../२४४...], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||१६०२०९|| ५अ. दिश-18| अणुस्सिणं न कप्पड़, "तिलपप्पडगं जो आमहिं तिलहिं कीरह, तमवि आमगं परिवज्जेरजा, 'नीम' नीमरुक्खस्स फलं, है| उद्देशः२ बैकालिक तमवि आमग परिवज्जए । किंच 'तहेव चाउलं पिटुं' ॥ १८१ ॥ सिलोगो, चाउलं पिहूं भट्ठ भण्णह, तमपरिणतधम्म • चूर्णी. सचित्तं भवति, सुद्धमुदयं वियर्ड भण्णइ, 'तिलपिटुं' नाम तिलवट्ठो, सो य अद्धाइहिं तिलेहिं जो कओ तत्थ अभिष्णता तिला होज्जा दरभिन्ना वा, एवमादी नो पडिग्गहेज्जा, 'प्रतियं' नाम सिद्धत्वपिंडगो, तत्थ अभिन्ना वा सिद्धत्थगा भोज्जा, दर॥१९॥द मिना वा, एवं चाउलपिंडादी आमगं परिवज्जए । 'कविहमाउलिंग च.'॥१८२॥ सिलोगो, कविट्ठमाउालेगाणि पसिद्धाणि, मूलओ सपत्तपलासा, मूलकचिया-मलकंदा चित्तलिया भण्णइ, एतेसि कविट्ठाईणं अनतरं लब्भमाणं आमग-असत्थपरिणतं मणसावि न पत्थए, किमंग पुण अकप्पमाणा पडिगाहेत्तए। किंच-'तहेव फलमणि' ।। १८३ ॥ सिलोगो, मंधू-बदरचुण्णो | भण्णइ, फलमंथू बदरओंबरादाणं भण्णइ, 'बीयमंथू' जबमासमुग्गादीणि, एवमादि, बिहेलगरुक्खस्स फलं बिहेलग, पियालो। | रुक्खो तस्स फलं पियालं, एवं फलमंथु लब्भमाणमवि परिवज्जेज्जा, सांसो आह-किमम्हेहि घेत्तच्च ?, भन्नइ-समुआणं चरे भिक्ख०॥ १८४ ॥ सिलोगो, समुदाया णिज्जइति, थोवं थोवं पडिवज्जइति च भवइ, 'चरे' नाम हिंडेज्जा, भिक्खु-| | गहणेण साधुणो णिहेसो कओ, साहुणा समुयाणट्ठा पविद्वेण उच्चावयं कुलं सदा पविसियवं, 'उच्च' नाम जातितो णो सारतो, सारतो णो जातीतो, एग सारतोवि जाइओवि, एग णो सारओ नो जाइओ, अवयमवि जाइओ एर्ग अवयं नो सारओ | सारओ एग अवयं नो जाइओ एग जाइओऽवि अवयं सारओऽपि एर्ग नो जाइओ अवयं नो सारओ, अहवा उच्चं जत्थ मणु-16||१९८॥ | पाणि लब्भति, अवयं जत्थ न तारिसाणिति, तहप्पगारं कुलं उच्चं वा भवउ अवयं वा भवउ, सब परिवाडीय समुदाणितव्वं, CAERAPEkaca दीप अनुक्रम [१७६ २२५] [203]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy