SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||१६० २०९ || दीप अनुक्रम [१७६ २२५] “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य | +चूर्णि:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [ ५१-२०९/१७६-२२५], निर्युक्तिः [ २४४ / २४४...], भाष्यं [ ६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४२ ], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णिः श्रीदशवैकालिक चूण ५ अ० ॥१९७॥ जणु एस अत्थो पुव्वि चैव भणिओ जहा 'सम्मदमाणी पाणाणि बीयाणि हरियाई ति हरियम्गहमेण वर्णप्फई गहिया, किमत्थं. पुणो ग्रहणं कर्यति १, आयरिओ माइ तत्थ अविसेसियं वणकरगहणं कर्य इह पुण सभेदद्भिण्णं वर्ण फरकायच्चारियं, जं जहा अकप्पियं भवति तं तहा इमा पडिसेहेर, तहा 'उप्पलं पडर्म वादि ० ॥ १७५ ॥ सिलोगो, सम्मदिया नाम पुव्वच्छि व्याणि जाणि ताणि अपरिणयाणि संमद्दणसंघट्टणाणि काऊण देश, समेवेपणारं दितियं पंडिया इक्स्त्रे न मे कप्पइ तारिसं । किंच जहा उप्पलादीणि सत्ताथि परिवज्जिज्जति तहा इमाणिविसालुअं वा विरालिये० ।। १७७ ।। सिलोगो, 'सालुगं' नाम उप्पलकन्दो भण्णह, 'विरालियं' नाम पलासकंदो मण्णह, जहा बीए बस्सी जायंति, तीसे पत्ते, पत्ते कंदा जागति, सा बिसलिया भण्णर, कुमुदा उप्पला य पुग्वमणिया, तेसिं दोन्हचि णाली-गालिया भण्णइ, एयाणि लोगो खायति अतो पडिसेहणनिमित्तं नालिया महणं कयंति, सुणालिया गवदंतसनिभा पउमिणिकंदाओ निरगच्छति, 'सासवनालिअं' सिद्धत्थयणांलो, तमवि लोगो उपसंतिकाऊण आमगं चैव खायति, उच्छुखंडमवि पव्वेसु धरमाणेसु ता नेव अनवगतजीवं कप्पर । किंच- 'तरुजगं वा पाल० ' ॥१७८॥ सिलोगो, 'तरुण' नाम अहुणुट्टियं 'पवालं' पल्लवो, सो रुक्खस्स वा हरियस्स वा होज्जा, रुक्खे जहा अलियाईणे, तणस्स जहा अज्जगमूलादीर्ण, आमगं नाम सचित्तं, परिवज्जए (परितो) वज्जए परिवज्जए। 'तरुणिअं वा छिवाडि' ॥ १७९ ॥ सिलोगो, 'तरुणिया' नाम कोमलिया, 'छिवाडी' नाम संगा, 'आभिया' नाम सचेतणा, 'सहं भज्जिया' नाम एकसिं मज्जिया, तं तहप्पगारं छिवार्डि देतियं पडियाइक्ले० । किंच तिहा कोलमसिन्न' ० ॥ १८० ॥ सिलोगो, कोलं बजरं मण्ण, अष्ण पुण भणति सकिरिल्लो वेलुयं तमवि अणुस्सिमं न कप्पड़, 'कासवनालिये' सीवणिफलं मण्ण, समवि [202] उद्देशः २ ॥ १९७ ॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy