SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], नियुक्ति: [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत 194 वजेनीयस्थाना चूणों सूत्रांक [१५...] गाथा ॥६०१५९|| NI । श्रीदश- दोसा, अवचंपि चउवि, तं०- णामठवणदब्वभावाक्यं, णामठवणाओ गयाओ, दब्यवर्च तणकुडी, भाववचं जातिधणविज्जादी- बैंकालिकादाहीण, सदा नाम सबकाल, किंच-वज्जणाधिकारे बढमाणे इदमवि बज्जणियं- 'आलोयं धिग्गलं दारं, संधिं दगमय- INणाणि य । परंतो न विनिज्झाए, संकट्ठाणं विधज्जए (१४-१६५) आलोग नाम चोपलपादी, थिग्गलं नाम जे परस्स 13 दारं पुव्यमासी तं पडिपूरिय, दारं दारमेव, संधी खत्तं पडिढकिययं, दगमवणाणि-पाणियघराणि हाणगिहाणि वा, एताणि १२७ भिक्खं हिंडमाणो ण णिज्झाएजा ।। विवज्जणाहिगारे वट्टमाणे इमाणि बक्जिज्जा-रपणो गिहवतीणं च, रहस्सारक्खियाणि य। संकिलेसकरं ठाणं दूरओ परिमाए (७५-१६५) रणो रहस्सट्ठाणाणि गिहवाईणं रहस्सट्ठाणाणि आराजखयाण रहस्सट्ठाणाणि, संकणादिदोसा भवंति, चकारेण अण्णेवि पुरोहियादि गहिया, रहस्सट्ठाणाणि नाम गुज्झोवरगा, जत्थ वा राहस्सिर्य मैतेति, एताणि ठाणाणि संकिलेसकराणि भवंति, भवणगएत्थ इत्थियाइए हियणढे संकणादिदोसा भवंति, तम्हा दूरं परिवज्जए । जापडिकुहकलं म पविसे, मामगं परिवजए। अचियत्तकुलं न पविसे, चियर्स पविसे कुलं (१७-१६१) तत्थ पिटिकुटुं दुविध-इत्तिरिय आवकहियं च, इत्तिरिय मयगमतगादी, आवकहियं अभोज्जा डॉगमायगादी, मामयं नाम जत्थ गिहपती भणति- मा मम कोई घरमपिउ, पन्नत्तणेण मा कोई ममं छिडं लहिहेति, इस्सालुगदोसेण वा, अधिपतकुल नाम न सकेति वारेउं, अचियत्ता पुण पविसंता, तं च इंगिएण णज्जति, जहा एयरस साधुणो पविसंता अचियत्ता, अहवा अचियचकुलं जत्थ बहुणावि कालेण भिक्खा न लम्भइ, एतारिसेसुं कुलेसु पविसंताणं पलिमंथो दीहा य भिक्खायरिया भवति, चियर्न पविसज्जत्ति, चिय, नाम जत्थ चियचो निक्खमणपयेसो चागसीलं वा, एयारिसाणि पविसेज्जा । 'साणीपावारपिहियं, अप्पणा णावपंगुरे । दीप अनुक्रम [७६१७५] ... अत्र गौचरी विषयक वर्जनिय स्थानानि दर्शयते [179]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy