SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: अदिश प्रत सूत्रांक [१-१५] गाथा ||३२५९|| चूर्णी. | सत्यं भवइ, दुप्पउत्तो नाम अकुशलमणाति वुत्तं भवइ, एवं काया वायावि दुप्पउत्ता संजमस्स सस्थाणि भवंति, तथा अविरती | संजमस्स सत्थं भवति. न तेण भावसत्थेण अधिगारो, दब्वसत्येण अधिगारो, तस्स दब्बसत्थस्स तिमि पगारा भवंति, सं0- निरूपणं | 'किंची सकायसत्थं' गाहा ( २३३-२३९) किंची ताव दध्वसत्थं सकायसत्थं किीच परकायसत्थं किंचि उभयकायसत्थंति, ४ अ० तत्थ सकायसत्थं जहा किण्हमट्टिया नीलमट्टियाए सत्थं, एवं पंचवण्णावि परोप्परं सत्थं भवति, जहा य वण्णा तहा गंधरसफासावि ॥१३७॥ भाणियन्वा, परकायसत्थं नाम पुढविकायो आउक्कायस्स सत्थं पुढविकायो तेउक्कायस्स पुढविकाओ चाउकायस्स पुढविकाओ वणस्सइकायस्स पुढविकाओ तसकायस्स, एवं सब्वे परोप्पर सत्थं भवंति, उभयसत्थं णाम जाहे किण्हमट्टियाए कलुसियमुदगं] भवइ जाव परिणया, ण य लोगे करीसादिणा उवघातो दीसइ सावि परिहरिज्जइ, कम्हा ?, जम्हा सो केवलिपच्चक्खो भावोचि, | तम्हा साहवो सस्थपरिणयाए पुढवीए उच्चाराईणि कुब्वमाणा अहिंसगा भवतीति, कश्चिदाह- अचेतना पृथिवी, कस्माद् !, 18| उच्छ्वासनिश्वासगमनाद्यभावाद् घटवत, असदेतद्, अनेकान्तिकत्वादण्डकादिवत, प्राणिनामंडकावस्थायां कललाबुदायवस्थायां वा उच्छ्वासाघभावः तदभावानेपामचेतनत्वं प्रसज्यते, अनिष्ट चैतन, तस्मादनैकान्तिकादिदोषः, शिष्य आह- तावदेपामेकन्द्रि-12 | याणां चैतन्यमाञया ग्रहीतव्यमाहोश्चित् काचिदुपपत्तिस्ति ?, अस्तीति, उक्तं च- 'आगमश्ोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् । अती|न्द्रियाणामर्थानां, सद्भावप्रतिपादने ॥ १॥ आचार्याह- उभयथापि, आज्ञया तावदाप्तवचनप्रामाण्यादिति, आह च- 'आगमो ॥१३७॥ का बाप्तवचनमाप्तं दोषक्षयाद्विदुः। वीतरागोऽनृतं वाक्यं, न वयात हेत्वसंभवात ।।१।' उपपत्तिमप्यंगीकृत्येदमुच्यते-सात्मिका पृथ्वी विद्रुमलतासमानजातीयरूपांकुरोत्पत्युपलंभाद् देवदत्तमांसांकुरवत् । इदार्णि आऊ-आउ चित्तमंतमक्खाया जाव अण्णत्थ CARKAcky दीप अनुक्रम [३२-७५] ... अत्र पृथ्वीकाय-आदीनां सचेतनत्व निरूप्यते [142]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy