SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१-१५] गाथा श्रीदश- चूर्णी ४ अ० ||३२ ॥१३६॥ ५९|| CARE चिचमात्रमेव तेषां पृथिवीकायिनां जीवितलक्षणं, न पुनरुच्छवासादीनि विद्यन्ते, अहवा चिचमता नाम जारिसा पुरिसस्स अध्ययनो. & मज्जपीतविसोवनुत्तस्स अहिमक्खियमुच्छादीहिं अभिभूतस चिचमत्ता तओ पुढविकाइयाण कम्मोदएणं पावयरी, तत्थ सम्ब- पोधात: | जहण्णयं चित्तं एगिदियाणं, तओ बिसुद्धयरं घेईदियाण, तओ विसुद्धतराग तेइंदियाण, तओ विसुद्धयरागं चउरिदियाण, तओ अस-17 णीणं पंचेंदियाणं समुच्छिममणुयाण य, तओ सुद्धतरागं पंचिंदियतिरियाणं, तओ गब्भवतियमणुयाणं, तओ वाणमंतराणं, तओ | भवणवासीणं ततो जोइसियाणं, ततो सोधम्माणं जाव सब्बुकोस अणुत्तरोषवाइयाणं देवाणति, अक्खाया णाम तित्थगरेहिं परू-८ | विया, न अम्हारिसेहि इच्छाए परूवितत्ति, अणेगे जीवा नाम न जहा वेदिएहि एगो जीयो पुढविचि, उक्तं-'पृथिवी देवता आपो | देवता" इत्येवमादि, इह पुण जिणसासणे अणेगे जीवा पुढवी भवति, सीसो भणति-केवइया पुण होज्जा?, आयरिओ भणइ-अर्स|खेज्जाणं पुण पुढविजीवाणं सरीराणि संहिताणि चक्खूविसयमागच्छंतित्ति, पुढो सत्ता नाम पुढविकम्मो दएण सिलेसेण वडिया 2वढी पिहप्पिह चऽवस्थियाति युत्त भवह, सीसो आह-जह पुढवी चित्तमतमक्खाया उच्चाराईणि सव्वााण पुढवीए कीस कीरति|त्तिकाऊणं अहिंसग साहर्ण कहं भविस्सद , आयरिओ आह- 'अण्णत्थ सस्थपरिणएण' अण्णत्थसहो परिवज्जणे वट्टइ, किं परिवज्जइयइ, सत्थपरिणय पुढवि मोचूर्ण जा अण्णा पुढवी सा चितमंता इति तं परिषज्जयति, सीसो आह-तं सत्थं ण जाणामो जेण सत्येण परिणामिया पुढवी चित्तमंता न भवइ, आयरिओ भणइ- सत्यं दुविहं, तं०- दव्यसत्थं भावसत्थं च, तत्थ दवसत्थं- 'सत्यग्गिविस' माहा ( २३२-१३९) तत्थ सत्यं णाम परसुवासिमादी अग्गिविसाणि लोगपसिद्धाणि हसत्थं च है सघयतेल्लादी अंपिलं लोगपसिद्ध खारसत्थं नाम जे खाररुक्खा निवपीलुकरीराई सं खारसत्थं, तं च भावो य दुप्पउत्तो संजमस्स 2 दीप अनुक्रम [३२-७५] CALCAR [141]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy