SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१-१५] गाथा ||32 ५९|| दीप अनुक्रम [३२-७५] “दशवैकालिक”- मूलसूत्र- ३ (निर्युक्तिः + भाष्य | + चूर्णि:) अध्ययनं [४], उद्देशक [-] मूलं [१-१५] / गाथा: [ ३२ ५९ / ४७-७५ ], निर्युक्तिः [ २२०-२३४ /२१६-२३३], भाष्यं [५-६० ] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४२ ], मूलसूत्र - [०३] “दशवैकालिक" निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण : श्रीदशबैकालिक चूर्णां ४ अ० ॥१३३॥ छज्जीवणियाणाम जब पत्ती, तं० पुढवीकाइया आउक्काया तेउकाइया वाउकाइया वणस्सइकाइया तसकाइया,' 'प्रभु प्रत्याख्याने' धातुः अस्य धातोः 'प्रथेः पिवन् संप्रसारणं चे' (उपादि २ पादः) ति पिवन्प्रत्ययो भवति संप्रसारणं च अनुबन्धलोपः परगमनं पृथिवः त्र्यधिकारे 'पिगौरादिभ्यथेति (पा. ४-१-४१ ) ङीप्रत्ययः पृथिवी, 'चिव चयने' धातुः अस्य 'निवास चितिशरीरोपसमाधानेध्यादेश्व क ' इति (पा. ३-३-४१ ) घन् प्रत्ययः आदेश्व ककारः अनुबन्धलोपः परगमनं कायः पृथिवीकायः, मध्ये शेषलक्षणा पर्छ। उ, 'अण् नया' (पा. ७-३-११२) अडागमः 'इको यणचि' (पा. ६-१-७७) इति यणादेशः, कायशब्दस्य प्रथमासोर्विसर्जनीयः पृथिव्याः कायः षष्ठी' (पा. २-२-८) सुबन्तेनोचरपदेन सह समस्यते तत्पुरुषश्च समासो भवति 'धातुप्रतिपदिकयो 'रिति (पा. २-४-७१) सुबूलुक एकपदमेकस्वरविभक्तित्वं च पृथिवी कायः निवासोऽस्य 'तस्य निवासे 'ति (पा. ४-२-६९ ) अणि प्राप्ते ठक् प्रत्ययः तस्य इकादेशः' 'यस्येति चे 'ति (पा. ६-४-१४८) अकारलोपः, पृथिवीकाका:, 'आप प्राप्ती' धातुः अस्य धातो: 'आप्नोतेईस्वश्वे 'ति ( उपादि २-५८ ) कि प्रत्ययः हस्वश्च भवति, अनुबन्धलोपः परगमनं अष्कायः, मध्ये प्रथमाबहुवचनं जस, कायशब्दस्य, पुनरपि कायशब्दः, अष्कायः कायो येषां 'अनेकमन्यपदार्थ' इति (पा. २२-२४ ) बहुब्रीहिसमासः, 'सुपो धातुप्रातिपदिकयोरिति (पा. २४-७९) सुब्लुक् एकस्य कायशब्दस्य लोपः परगमनं एकपदमेकस्वरविभक्तित्वं च अष्कायः, अष्कायः निवासोऽस्य 'तस्य निवासे 'ति ( पा. ४-२-६९ ) अणि प्राप्ते ठक् प्रत्ययः तस्य इकादेशः 'यस्येति चे 'ति (पा. ६-४-१४८ ) अकारलोपः अपकायिकाः, आउक्काओ सरीरं जेसिं जीवाणं ते जीवा आउक काइया, 'तिज निशामने' धातुः अस्य धातोः असुन् प्रत्ययः अनुबन्धलोपः गुणः परगमनं तेजस्कायः, मध्ये षष्ठी जसू कायशब्दात्सुः, [138] अध्ययनोपोद्घातः ॥१३३॥
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy