SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१-१५] गाथा ||३२ श्रीदश- तेजसः कायः 'पष्टी'(पा. २-२-८) सुबन्तेनोत्तरपदेन सह समस्यते अधिकारातत्पुरुषच समासः 'सुपो धातुप्रातिपदिक्यों-15 अध्ययनोंवकालका (पा. २-४-७१) रिति सुम्लुक परगमन एकपदमेकस्परविभक्तित्वं च, तेजस्कायः निवासोऽस्य सोऽस्य निवासे'ति (पा. ४-२-६९) चूणों | अणि प्राप्ते ठक् प्रत्ययः तस्य इकादशः परगमनं तजस्कायिका, 'वा गतिगन्धनयाः धातः, अस्य धातोः 'कवापाजिमिस्वादिसा४ अ० अभ्य उण' स्यण प्रत्ययः (उणादिपा.१-१) 'आतो युकचिणकुतो रिति (पा. ७-३-३१) यक परगमन बायकाया, मध्ये पष्ठी असा ॥१३॥डा'परी' ति (पा. ७-३-१११) गुणा, 'उसिडसोध'ति (पा-६-१-११०) परपूर्वस्व कायशम्दस्य प्रथमासः, वायोः कायः षष्ठीसमासा, लि। 'सुपो धातुप्रातिपदिकयो (पा. २-४-७१) रिति सुब्लुक एकपदमेकस्वरविभक्तित्वं च, पायोः कायः वायुकायःवायुकायः निवासोऽस्य 'तस्य निवास' इति (पा. ४-२-६९) अणि प्राप्ते ठक् प्रत्ययः, अस्य इकादेशः, परगमनं वायुकायिकाः, 'बन पण संभक्तौ' धातुः, अस्य धातोः 'नन्दिग्रहिपचादिभ्य' इति (पा ३-१-१३४) अच प्रत्ययः अनुषन्धलापः परगमनं वनः, 'पा रक्षणे' धातुः, अस्य धातोः 'पातेडती'ति (उणादि ४-५७) इतिः प्रत्ययः, डकारादकारमपकृष्य डकारस्य ''(पा. ६-४-१४३) रिति टिलोपः, दितभ्यः (प्रत्ययः)स्याप्यनुबन्धकरणसामथ्योद्दीप(दाकार) लोप: परगमनं पतिः। इदाणि समासम्वन पति, मध्ये षष्ठी उस्, पतिशब्दस्य प्रथमा*सु रुत्वं विसर्जनीयः वनस्पतिः षष्ठी' (पा. २-२-८) सुबन्तेनोत्तरपदेन सह समस्यते तत्पुरुषच समासो भवति, समासे 'सुपो! धातुप्रातिपदिकयो रिति (पा २-४-३१) सुन्छुक मुलुकि कृते 'तबृहताः करपत्याचौरदेवतयोः तलोपश्च' (पा.६-१-१२७) 1DI वासुद, बनस्य च पती परतः सुद, टकारब 'आद्यन्ता टाकतागवति (पा.१-१-४६) विशेषणार्थ:, उकार उच्चारणार्थ, परगमनं ॥१३॥ बनस्पतिकायः, मध्ये षष्ठी, 'विन्तीति (पा. ७-३-१११) गुणः 'सिसोधेति (पा.६.१-११०) परपूर्वत्वं कायः प्रथमासुः RECA ५९|| दीप अनुक्रम [३२-७५] [139]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy